अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 49
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
दे॒वस्ते॑ सवि॒ताहस्तं॑ गृह्णातु॒ सोमो॒ राजा॑ सुप्र॒जसं॑ कृणोतु। अ॒ग्निः सु॒भगां॑ ज॒तवे॑दाः॒पत्ये॒ पत्नीं॑ ज॒रद॑ष्टिं कृणोतु ॥
स्वर सहित पद पाठदे॒व: । ते॒ । स॒वि॒ता । हस्त॑म् । गृ॒ह्णा॒तु॒ । सोम॑: । राजा॑ । सु॒ऽप्र॒जस॑म् । कृ॒णो॒तु॒ । अ॒ग्नि: । सु॒ऽभगा॑म् । जा॒तऽवे॑दा: । पत्ये॑ । पत्नी॑म् । ज॒रत्ऽअ॑ष्टिम् । कृ॒णो॒तु॒ ॥१.४९॥
स्वर रहित मन्त्र
देवस्ते सविताहस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु। अग्निः सुभगां जतवेदाःपत्ये पत्नीं जरदष्टिं कृणोतु ॥
स्वर रहित पद पाठदेव: । ते । सविता । हस्तम् । गृह्णातु । सोम: । राजा । सुऽप्रजसम् । कृणोतु । अग्नि: । सुऽभगाम् । जातऽवेदा: । पत्ये । पत्नीम् । जरत्ऽअष्टिम् । कृणोतु ॥१.४९॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 49
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
हे वधु ! (देवः) देव, वीर्यदान करने में समर्थ (सविता) प्रजा का उत्पादक युवक वर (ते हस्तं) तेरे हाथ को (गृह्णातु) ग्रहण करे। और (सोमः) उत्पादक, (राजा) देदीप्यमान कान्तिमान् तेजस्वी पुरुष तुझे (सुप्रजसम् कृणोतु) उत्तम प्रजा से युक्त करे। (जातवेदाः) विद्वान्, प्रज्ञावान्, (अग्निः) ज्ञानप्रकाशक अग्नि = आचार्य (पत्ये) पति के लिये (पत्नी) पत्नी को (सुभगाम्) सुभगा, सौभाग्यवती और (जरदष्टिम्) वृद्धावस्था तक जीवन निर्वाह करने में समर्थ (कृणोतु) करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें