अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 38
सूक्त - आत्मा
देवता - पुरोबृहती त्रिपदा परोष्णिक्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
इ॒दम॒हं रुश॑न्तंग्रा॒भं त॑नू॒दूषि॒मपो॑हामि। यो भ॒द्रो रो॑च॒नस्तमुद॑चामि ॥
स्वर सहित पद पाठइ॒दम् । अ॒हम् । रुश॑न्तम् । ग्रा॒भम् । त॒नू॒ऽदूषि॑म् । अप॑ । ऊ॒हा॒मि॒ । य: । भ॒द्र: । रो॒च॒न: । तम् । उत् । अ॒चा॒मि॒ ॥१.३८॥
स्वर रहित मन्त्र
इदमहं रुशन्तंग्राभं तनूदूषिमपोहामि। यो भद्रो रोचनस्तमुदचामि ॥
स्वर रहित पद पाठइदम् । अहम् । रुशन्तम् । ग्राभम् । तनूऽदूषिम् । अप । ऊहामि । य: । भद्र: । रोचन: । तम् । उत् । अचामि ॥१.३८॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 38
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
(इदम्) यह (अहम्) मैं (रुशन्तं) नाश करने वाले, (तनुदूषिम्) शरीर के दूषित करने वाले और (ग्राभं) शरीर को जकड़ने वाले रोग को (अप् ऊहामि) शरीर से दूर करता हूं। और (यः) जो (भद्रः) सुखकारी (रोचनः) सुन्दर वर्ण है (तम्) उसको (उद् अचामि) ऊपर छिड़कता हूं।
वर वधू के उबटन आदि से शरीर के मेल को दूर करें और उत्तम शरीर वर्ण करने के पदार्थों का उपयोग करें।
टिप्पणी -
‘तनुदूषिमधिनुद्रामि’ (तृ० च०) ‘यः शिवो भद्रो रोचनस्तेनत्वामपिनुदामि’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें