अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 29
सूक्त - आत्मा
देवता - पुरस्ताद् बृहती
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
तृ॒ष्टमे॒तत्कटु॑कमपा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे। सू॒र्यां यो ब्र॒ह्मा वेद॒ सइद्वाधू॑यमर्हति ॥
स्वर सहित पद पाठतृ॒ष्टम् । ए॒तत् । कटु॑कम् । अ॒पा॒ष्ठऽव॑त् । वि॒षऽव॑त् । न । ए॒तत् । अत्त॑वे । सू॒र्याम् । य: । ब्र॒ह्मा । वेद॑ । स: । इत् । वाधू॑ऽयम् । अ॒र्ह॒ति॒ ॥१.२९॥
स्वर रहित मन्त्र
तृष्टमेतत्कटुकमपाष्ठवद्विषवन्नैतदत्तवे। सूर्यां यो ब्रह्मा वेद सइद्वाधूयमर्हति ॥
स्वर रहित पद पाठतृष्टम् । एतत् । कटुकम् । अपाष्ठऽवत् । विषऽवत् । न । एतत् । अत्तवे । सूर्याम् । य: । ब्रह्मा । वेद । स: । इत् । वाधूऽयम् । अर्हति ॥१.२९॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 29
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
उस दशा में (एतत्) स्त्री का शरीर (तृष्टम्) तृषा, उष्णता का रोग उत्पन्न करता है (कटुकम्) कटु, देह पर चिरमराहट की फुन्सियां यदि विषम कष्ट उत्पन्न करता है (अपाष्ठवद्) घृणित वस्तु के समान और (विषवत्) विष से युक्त होता है। उस समय (एतत्) स्त्री का शरीर (अत्तवे न) भोग करने योग्य नहीं होता। (यः) जो (ब्रह्मा) ब्रह्मवेत्ता विद्वान् इस प्रकार (सूर्याम्) सन्तानोत्पन्न करने में समर्थ कन्या के लक्षण (वेद) जानता है या जो सूर्या कन्या को पति के हाथ प्राप्त करादे वह ब्रह्मा या जो सूर्या सूक्त को जानता हो (सः इत्) उसको ही (वाधूयम्) वाधूय = वधू के विवाह के अवसर के वस्त्र लेने (अर्हति) उचित हैं।
टिप्पणी -
‘कटुकमेतत्’ (तृ०) ‘विद्यात्’ इति।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें