अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 15
सूक्त - आत्मा
देवता - आस्तार पङ्क्ति
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यदया॑तं शुभस्पतीवरे॒यं सू॒र्यामुप॑। विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तर॑मवृणीतपू॒षा ॥
स्वर सहित पद पाठयत् । अया॑तम् । शु॒भ॒: । प॒ती॒ इति॑ । व॒रे॒ऽयम् । सू॒र्याम् । उप॑ । विश्वे॑ । दे॒वा: । अनु॑ । तत् । वा॒म् । अ॒जा॒न॒न् । पु॒त्र: । पि॒तर॑म् । अ॒वृ॒णी॒त॒ । पू॒षा ।१.१५॥
स्वर रहित मन्त्र
यदयातं शुभस्पतीवरेयं सूर्यामुप। विश्वे देवा अनु तद्वामजानन्पुत्रः पितरमवृणीतपूषा ॥
स्वर रहित पद पाठयत् । अयातम् । शुभ: । पती इति । वरेऽयम् । सूर्याम् । उप । विश्वे । देवा: । अनु । तत् । वाम् । अजानन् । पुत्र: । पितरम् । अवृणीत । पूषा ।१.१५॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 15
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
हे (शुभस्पती) शोभा के मालिको ! वरवधुओ ! तुम दोनों जब (उपसूर्याम्) सूर्या= कन्या के (वरेयम्) वरण कार्य के अवसर पर विवाह संस्कार के अवसर पर (यत्) जब तुम दोनों (अयातम्) आते हो (तत्) तब (विश्वेदेवाः) समस्त विद्वान् पुरुष (वाम्) तुम दोनों वर वधू के विषय में (अजानन्) भली प्रकार जान लें और तुम दोनों के विवाह कर लेने की अनुमति दें। और तब (पूषा पुत्रः) हृष्ट पुष्ट पुत्र अपने (पितरम्) उत्पादक माता पिता को (अवृणीत) प्राप्त करे।
अर्थात् योग्य वयस् पर विवाह होने पर दोनों के हृष्ट पुष्ट पुत्र उत्पन्न होते हैं। वे दोनों हृष्ट पुष्ट पुत्र के मां बाप बनते हैं।
टिप्पणी -
(च०) ‘पुत्रः पितराववृणीत पूषा’ इति ऋ०। ‘पितरावृणीत’ पैप्प० सं०। ‘माता च पिता च पितरौ’, ‘पितरम्’ इति छान्दसमेकवचनम्। पैप्पलाद गतः ‘पितरा = पितरौ’ इति तस्यैक व्याख्यानम्।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें