अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 52
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
ममे॒यम॑स्तु॒पोष्या॒ मह्यं॑ त्वादा॒द्बृह॒स्पतिः॑। मया॒ पत्या॑ प्रजावति॒ सं जी॑व श॒रदः॑श॒तम् ॥
स्वर सहित पद पाठमम॑ । इ॒यम् । अ॒स्तु । पोष्या॑ । मह्य॑म् । त्वा॒ । अ॒दा॒त् । बृ॒ह॒स्पति॑: । मया॑ । पत्या॑ । प्र॒जा॒ऽव॒ति॒ । सम् । जी॒व॒ । श॒रद॑: । श॒तम् ॥१.५२॥
स्वर रहित मन्त्र
ममेयमस्तुपोष्या मह्यं त्वादाद्बृहस्पतिः। मया पत्या प्रजावति सं जीव शरदःशतम् ॥
स्वर रहित पद पाठमम । इयम् । अस्तु । पोष्या । मह्यम् । त्वा । अदात् । बृहस्पति: । मया । पत्या । प्रजाऽवति । सम् । जीव । शरद: । शतम् ॥१.५२॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 52
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
(मम) मेरी (इयम्) यह वधू (पोष्या) पोषण करने योग्य (अस्तु) हो। हे वधू ! (त्वा) तुझको (बृहस्पतिः) वेद के विद्वान् आचार्य और समस्त संसार के स्वामी परमेश्वरने (मह्यम्) मेरे हाथ (अदात्) सौंपा है। हे (प्रजावति) उत्तम प्रजा उत्पन्न करने में समर्थ भाविनी प्रजावति ! तू (मया पत्या) मुझ पति के साथ (शतम्) सौ (शरदः) वर्ष तक (सं जीव) भली प्रकार जीवन धारण कर।
टिप्पणी -
(तृ०) ‘प्रजावती’ इति क्वचित्। (प्र०) ‘ध्रुवैधि पोष्ये मयि’ इति ऋ० खिलेषु।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें