अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 60
सूक्त - आत्मा
देवता - परानुष्टुप् त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
भग॑स्ततक्षच॒तुरः॒ पादा॒न्भग॑स्ततक्ष च॒त्वार्युष्प॑लानि। त्वष्टा॑ पिपेश मध्य॒तोऽनु॒वर्ध्रा॒न्त्सा नो॑ अस्तु सुमङ्ग॒ली ॥
स्वर सहित पद पाठभग॑: । त॒त॒क्ष॒ । च॒तुर॑: । पादा॑न् । भग॑: । त॒त॒क्ष॒ । च॒त्वारि॑ । उष्प॑लानि । त्वष्टा॑ । पि॒पे॒श॒ । म॒ध्य॒त: । अनु॑ । वर्ध्रा॑न् । सा । न॒: । अ॒स्तु॒ । सु॒ऽम॒ङ्ग॒ली ॥१.६०॥
स्वर रहित मन्त्र
भगस्ततक्षचतुरः पादान्भगस्ततक्ष चत्वार्युष्पलानि। त्वष्टा पिपेश मध्यतोऽनुवर्ध्रान्त्सा नो अस्तु सुमङ्गली ॥
स्वर रहित पद पाठभग: । ततक्ष । चतुर: । पादान् । भग: । ततक्ष । चत्वारि । उष्पलानि । त्वष्टा । पिपेश । मध्यत: । अनु । वर्ध्रान् । सा । न: । अस्तु । सुऽमङ्गली ॥१.६०॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 60
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
(भगः) ऐश्वर्यवान् पुरुष इस पलंग के (चतुरः पादान्) चारों पैरों को (ततक्ष) गढ़ता या गढ़वाता है और (भगः) ऐश्वर्यवान् पुरुष ही (चत्वारि) चार (उष्पलानि-उत्पदानि) पायों पर लगने वाले दण्डों को (ततक्ष) बनवाता है। (त्वष्टा) शिल्पी पुरुष (मध्यतः अनु) बीच के (वर्ध्राम्) रस्सियों को (पिपेश) सुन्दर सुन्दर बनाता है। (सा) वह नववधू (सुमङ्गली) शुभ मङ्गल वस्त्र धारण करती हुई (नः) हमारे सौभाग्य के लिये (अस्तु) हो।
टिप्पणी -
(द्वि०) ‘चत्वार्यत्पदानि’ (तृ०) ‘मध्यतो वरधासू’ इति पैप्प सं०। ‘उष्पलानि’ इति ह्विटनिकामितः।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें