अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 51
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
भग॑स्ते॒हस्त॑मग्रहीत्सवि॒ता हस्त॑मग्रहीत्। पत्नी॒ त्वम॑सि॒ धर्म॑णा॒हं गृ॒हप॑ति॒स्तव॑॥
स्वर सहित पद पाठभग॑: । ते॒ । हस्त॑म् । अ॒ग्र॒ही॒त् । स॒वि॒ता । हस्त॑म् । अ॒ग्र॒ही॒त् । पत्नी॑ । त्वम् । अ॒सि॒ । धर्म॑णा । अ॒हम् । गृ॒हऽप॑ति: । तव॑ ॥१.५१॥
स्वर रहित मन्त्र
भगस्तेहस्तमग्रहीत्सविता हस्तमग्रहीत्। पत्नी त्वमसि धर्मणाहं गृहपतिस्तव॥
स्वर रहित पद पाठभग: । ते । हस्तम् । अग्रहीत् । सविता । हस्तम् । अग्रहीत् । पत्नी । त्वम् । असि । धर्मणा । अहम् । गृहऽपति: । तव ॥१.५१॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 51
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
हे वधु ! (ते हस्तम्) तेरे हाथ को (भगः) ऐश्वर्य सम्पन्न युवा (अग्रहीत्) ग्रहण करता है। (सविता) प्रजा के उत्पादन करने में समर्थ पुरुष (हस्तम्) तेरे हाथको (अग्रहीत्) ग्रहण करता है। (त्वम्) तू (धर्मणा) धर्म से मेरी (पत्नी) गृहपत्नी है। और (अहम्) मैं (धर्मणा) धर्म से (तव) तेरा (गृहपतिः) गृहपति, गृहस्वामी हूं।
टिप्पणी -
(प्र०) ‘धाता ते’ (द्वि०) ‘सविता ते’ (तृ० च०) ‘अगस्ते हस्त०, अर्यमाते हस्त०’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें