अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 62
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
अभ्रा॑तृघ्नींवरु॒णाप॑शुघ्नीं बृहस्पते। इ॒न्द्राप॑तिघ्नीं पु॒त्रिणी॒मास्मभ्यं॑ सवितर्वह॥
स्वर सहित पद पाठअभ्रा॑तृऽघ्नीम् । व॒रु॒ण॒ । अप॑शुऽघ्नीम् । बृ॒ह॒स्प॒ते॒ । इन्द्र॑ । अप॑तिऽघ्नीम् । पु॒त्रिणी॑म् । आ । अ॒स्मभ्य॑म् । स॒वि॒त॒: । व॒ह॒ ॥१.६२॥
स्वर रहित मन्त्र
अभ्रातृघ्नींवरुणापशुघ्नीं बृहस्पते। इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह॥
स्वर रहित पद पाठअभ्रातृऽघ्नीम् । वरुण । अपशुऽघ्नीम् । बृहस्पते । इन्द्र । अपतिऽघ्नीम् । पुत्रिणीम् । आ । अस्मभ्यम् । सवित: । वह ॥१.६२॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 62
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
हे (वरुण) वरुण ! परमेश्वर ! हे (बृहस्पते) बृहस्पते, विश्वपते ! हे इन्द्र ! हे (सवितः) जगत् उत्पादक परमेश्वर (अस्मभ्यम्) हमारे लिये इस वधू को (अभ्रातृघ्नीम्) भ्राता का नाश न करने वाली (अपशुघ्नीम्) पशुओं का नाश न करने वाली और (अपतिघ्नीम्) पति का नाश न करने वाली (पुत्रिणीम्) पुत्र संतान वाली बना कर (अस्मभ्यं वह) हमें प्राप्त करा।
टिप्पणी -
(द्वि०) ‘अपातघ्नीं’ (तृ० च०) ‘इन्द्रापुत्रघ्नीं लक्ष्म्यं तामस्यै सवितः सुव’ इति आपस्त०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें