अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 24
सूक्त - चन्द्रमा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
नवो॑नवो भवसि॒जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒ष्यग्र॑म्। भा॒गं दे॒वेभ्यो॒ विद॑धास्या॒यन्प्र च॑न्द्रमस्तिरसे दी॒र्घमायुः॑ ॥
स्वर सहित पद पाठनव॑ऽनव: । भ॒व॒सि॒ । जाय॑मान:। अह्ना॑म् । के॒तु:। । उ॒षसा॑म् । ए॒षि॒ । अग्र॑म् । भा॒गम् । दे॒वेभ्य॑: । वि । द॒धा॒सि॒ । आ॒ऽयन् । प्र । च॒न्द्र॒म॒: । ति॒र॒से॒ । दी॒र्घम् । आयु॑: ॥१.२४॥
स्वर रहित मन्त्र
नवोनवो भवसिजायमानोऽह्नां केतुरुषसामेष्यग्रम्। भागं देवेभ्यो विदधास्यायन्प्र चन्द्रमस्तिरसे दीर्घमायुः ॥
स्वर रहित पद पाठनवऽनव: । भवसि । जायमान:। अह्नाम् । केतु:। । उषसाम् । एषि । अग्रम् । भागम् । देवेभ्य: । वि । दधासि । आऽयन् । प्र । चन्द्रम: । तिरसे । दीर्घम् । आयु: ॥१.२४॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 24
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
हे सूर्य के समान तेजस्वी पुरुष ! तू (अह्नाम्) दिनों का (केतुः) प्रज्ञापक, ज्ञाता होकर (जायमानः) पुत्र रूप से उत्पन्न होता हुआ (उषसाम् अग्रम्) उपायों के प्रारम्भ में सूर्य के समान (नवः नवः भवसि) नये नये रूप में प्रकट होता है। और तू हे गृहस्थ ! नित्य (देवेभ्यः) विद्वानों अतिथि आदि देव के समान पूज्य पुरुषों के लिये (भागं) अन्न यादि सेवन योग्य पदार्थ (विदधासि) विविध प्रकार से प्रदान करता है और (आयन्) सबको प्राप्त होकर हे (चन्द्रमः) चन्द्र के समान आह्लादकारिन् व पत्नि ! तू सबको (दीर्घाम् आयुः) दीर्घ जीवन (प्रतिरसे) प्रदान करती है।
पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम्।
तस्यां पुनर्भवो भूत्वा दशमे मासि जायते।
तज्जाया जाया भवति यदस्यां जायते पुनः। ऐ० ७। १३ ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें