अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 34
सूक्त - आत्मा
देवता - प्रस्तार पङ्क्ति
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
अ॑नृक्ष॒राऋ॒जवः॑ सन्तु॒ पन्था॑नो॒ येभिः॒ सखा॑यो॒ यन्ति॑ नो वरे॒यम्। सं भगे॑न॒सम॑र्य॒म्णा सं धा॒ता सृ॑जतु॒ वर्च॑सा ॥
स्वर सहित पद पाठअ॒नृ॒क्ष॒रा: । ऋ॒जव॑: । स॒न्तु॒ । पन्था॑न: । येभि॑: । सखा॑य: । यन्ति॑ । न॒: । व॒रे॒ऽयम् । सम् । भगे॑न । सम् । अ॒र्य॒म्णा । सम् । धा॒ता । सृ॒ज॒तु॒ । वर्च॑सा ॥१.३४॥
स्वर रहित मन्त्र
अनृक्षराऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम्। सं भगेनसमर्यम्णा सं धाता सृजतु वर्चसा ॥
स्वर रहित पद पाठअनृक्षरा: । ऋजव: । सन्तु । पन्थान: । येभि: । सखाय: । यन्ति । न: । वरेऽयम् । सम् । भगेन । सम् । अर्यम्णा । सम् । धाता । सृजतु । वर्चसा ॥१.३४॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 34
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
(येभिः) जिन मार्गों से (नः सखायः) हमारे मित्रगण (वरेयम्) कन्या वरण के उत्सव के लिये (यन्ति) जावें वे (पन्थानः) मार्ग (अनृक्षराः) कांटों से रहित और (ऋजवः) सरल, सूधे (सन्तु) हों। (भगेन) ऐश्वर्य सम्पन्न धनाढ्य पुरुषों और (अर्यम्णा) अर्यमा, श्रेष्ठ राजा के (सम् सम्) साथ मिलकर (धाता) विधाता, मार्ग बनाने वाला शिल्पी उन मार्गों को (वर्चसा) प्रकाश से (सं सृजतु) अच्छी प्रकार युक्त करे। या (धाता) परमात्मा हमें धनाढ्य पुरुषों और (अर्यम्णा) न्यायकारी राजा सहित (सं सृजतु) युक्त करे।
टिप्पणी -
‘सन्तु पन्थाः’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें