अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 41
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो। अ॑पा॒लामि॑न्द्र॒ त्रिष्पू॒त्वाकृ॑णोः॒सूर्य॑त्वचम् ॥
स्वर सहित पद पाठखे । रथ॑स्य । खे । अन॑स: । खे । यु॒गस्य॑ । श॒त॒क्र॒तो॒ इति॑ शतक्रतो । अ॒पा॒लाम् । इ॒न्द्र॒ । त्रि: । पू॒त्वा । अकृ॑णो: । सूर्य॑ऽत्ववचम् ॥१.४१॥
स्वर रहित मन्त्र
खे रथस्य खेऽनसः खे युगस्य शतक्रतो। अपालामिन्द्र त्रिष्पूत्वाकृणोःसूर्यत्वचम् ॥
स्वर रहित पद पाठखे । रथस्य । खे । अनस: । खे । युगस्य । शतक्रतो इति शतक्रतो । अपालाम् । इन्द्र । त्रि: । पूत्वा । अकृणो: । सूर्यऽत्ववचम् ॥१.४१॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 41
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
हे (शतक्रतो) सैंकड़ों कर्म करनेहारे परमात्मन् ! हे शतप्रज्ञ आचार्य ! तू (रथस्य) रथ अर्थात् रमण करने योग्य शरीर के (खे) छिद्र इन्द्रियों में और (अनसः) प्राणमय जीवन के (खे) अवकाश भाग, जीवन काल में और (युगस्य) परस्पर मिलकर जोड़ा बने युगल पति पत्नि के ((खे) गृह में, हे इन्द्र परमेश्वर (अपालाम्) अपाला=अबला युवती स्त्री को (त्रिः पूत्वा) मन, वाणी और कर्म, तीनों प्रकार से पवित्र करके (सूर्यत्वचम्) सूर्य के समान कान्ति वाली (अकृणोः) कर देता है।
टिप्पणी -
(तु०) ‘पूत्वी’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें