अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 40
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
शं ते॒ हिर॑ण्यं॒शमु॑ स॒न्त्वापः॒ शं मे॒थिर्भ॑वतु॒ शं यु॒गस्य॒ तर्द्म॑। शं त॒ आपः॑श॒तप॑वित्रा भवन्तु॒ शमु॒ पत्या॑ त॒न्वं सं स्पृ॑शस्व ॥
स्वर सहित पद पाठशम् । ते॒ । हिर॑ण्यम् । शम् । ऊं॒ इति॑ । स॒न्तु॒ । आप॑: । शम् । मे॒थि: । भ॒व॒तु॒ । शम् । यु॒गस्य॑ । तर्द्म॑ । शम् । ते॒ । आप॑: । श॒तऽप॑वित्रा: । भ॒व॒न्तु॒ । शम् । ऊं॒ इति॑ । पत्या॑ । त॒न्व᳡म् । सम् । स्पृ॒श॒स्व॒ ॥१.४०॥
स्वर रहित मन्त्र
शं ते हिरण्यंशमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म। शं त आपःशतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥
स्वर रहित पद पाठशम् । ते । हिरण्यम् । शम् । ऊं इति । सन्तु । आप: । शम् । मेथि: । भवतु । शम् । युगस्य । तर्द्म । शम् । ते । आप: । शतऽपवित्रा: । भवन्तु । शम् । ऊं इति । पत्या । तन्वम् । सम् । स्पृशस्व ॥१.४०॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 40
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
हे नववधु ! (ते) तुझे (हिरण्यं शम्) यह सुवर्णादि का आभरण सुखकारी हो। (आपः शम् उ सन्तु) जल भी तुझे सुखकारक हों। (मेथिः) परस्पर का संग-लाभ भी तुझे सुखकारक हो। और (युगस्य) तुम युगल हुए जोड़े का (तर्द्म) परस्पर का आघात प्रतिघात भी (शम्) सुखकारी हो। (ते) तुझे हे वधु ! (शतपवित्राः) सैंकड़ों प्रकार से पवित्र करने वाले (आपः) जल और स्वच्छ जलों के समान पवित्र आप्तजन तुझे (शम् भवन्तु) कल्याणकारी हों। और तू (शम् उ) सुखपूर्वक हो। अपने (पत्या) पति के शरीर के साथ अपने (तन्वं) शरीर का (संस्पृशस्व) स्पर्श करा। पूर्व काल में विवाह में काष्ठस्तम्भ (मेथि) गाड़ा जाता था, उसके साथ भी स्त्री को बांधते थे और बैलों के जूए का स्पर्श भी कराते थे। वे रूढ़ियां केवल कर्मकाण्ड की थीं, जिनमें काष्ठ-स्तम्भ पुरुष का और जुआ सुसंगत स्त्री पुरुष का प्रतिनिधि है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें