ऋग्वेद - मण्डल 6/ सूक्त 75/ मन्त्र 7
ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः। अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न् क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ॥७॥
स्वर सहित पद पाठती॒व्रान् । घोषा॑न् । कृ॒ण्व॒ते॒ । वृष॑ऽपाण॒यः । अश्वाः॑ । रथे॑भिः । स॒ह । वा॒जय॑न्तः । अ॒व॒ऽक्राम॑न्तः । प्रऽप॑दैः । अ॒मित्रा॑न् । क्षि॒णन्ति॑ । शत्रू॑न् । अन॑पऽव्ययन्तः ॥
स्वर रहित मन्त्र
तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः। अवक्रामन्तः प्रपदैरमित्रान् क्षिणन्ति शत्रूँरनपव्ययन्तः ॥७॥
स्वर रहित पद पाठतीव्रान्। घोषान्। कृण्वते। वृषऽपाणयः। अश्वाः। रथेभिः। सह। वाजयन्तः। अवऽक्रामन्तः। प्रऽपदैः। अमित्रान्। क्षिणन्ति। शत्रून्। अनपऽव्ययन्तः ॥७॥
ऋग्वेद - मण्डल » 6; सूक्त » 75; मन्त्र » 7
अष्टक » 5; अध्याय » 1; वर्ग » 20; मन्त्र » 2
Acknowledgment
अष्टक » 5; अध्याय » 1; वर्ग » 20; मन्त्र » 2
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनर्मनुष्याः कैः कान् विजयेरन्नित्याह ॥
अन्वयः
हे मनुष्याः ! प्रपदैरवक्रामन्तोऽनपव्ययन्तो रथेभिः सह वाजयन्तो वृषपाणयोऽश्वास्तीव्रान् घोषान् कृण्वतेऽमित्राञ्छत्रून् क्षिणन्ति तान् यूयं क्षिणध्वम् ॥७॥
पदार्थः
(तीव्रान्) तीक्ष्णान् (घोषान्) शब्दान् (कृण्वते) कुर्वन्ति (वृषपाणयः) वृषस्येव पाणिर्व्यवहारो येषान्ते (अश्वाः) तुरङ्गा वह्न्यादयो वा (रथेभिः, सह) रमणीयैर्यानैस्सह (वाजयन्तः) गच्छन्तो वा (अवक्रामन्तः) इतस्ततो गच्छन्तः (प्रपदैः) प्रकृष्टैः पदैर्गमनैः (अमित्रान्) वैरं कुर्वतः (क्षिणन्ति) हिंसन्ति (शत्रून्) (अनपव्ययन्तः) अपव्ययमप्राप्नुवन्तः ॥७॥
भावार्थः
हे राजपुरुषा ! यूयमश्वान् सुशिक्ष्याग्न्यादीन् सम्प्रयुज्य शत्रूनाक्रम्य विजयध्वम् ॥७॥
हिन्दी (3)
विषय
फिर मनुष्य किन से किन्हें जीतें, इस विषय को कहते हैं ॥
पदार्थ
हे मनुष्यो ! (प्रपदैः) अति उत्तम गमनों से (अवक्रामन्तः) इधर-उधर जाते और (अनपव्ययन्तः) व्यर्थ खर्च को न प्राप्त होते हुए तथा (रथेभिः) रमणीय यानों के (सह) साथ (वाजयन्तः) आप जाते वा दूसरों को ले जाते हुए (वृषपाणयः) वृष के समान व्यवहार जिनका वे (अश्वाः) घोड़े वा अग्नि आदि पदार्थ (तीव्रान्) तीक्ष्ण (घोषान्) शब्दों को (कृण्वते) करते हैं और (अमित्रान्) वैर करते हुए (शत्रून्) शत्रुजनों को (क्षिणन्ति) क्षीण करते हैं, उनको तुम क्षीण करो ॥७॥
भावार्थ
हे राजपुरुषो ! तुम घोड़ों को अच्छे प्रकार शिक्षा देकर तथा अग्नि आदि का संप्रयोग और शत्रुओं को आक्रमण कर जीतो ॥७॥
विषय
शत्रुविजयी वीरों का वर्णन ।
भावार्थ
(रथेभिः सह वाजयन्तः ) रथों के साथ वेग से जाते हुए (अश्वाः) अश्व (वृषपाणयः) शकट में लगे बैलों के समान अधिक से अधिक भार वहन करने में समर्थ (अश्वाः ) घोड़े और (रथेभिः सह वाजयन्तः) रथों और रथ सवारों सहित युद्ध करने वाले ( वृष-पाणयः ) बलवान् शस्त्रवर्षी धनुष को हाथ में लिये, वा बलवान् पुरुषों वा मेघवत् वर्षी वीरों को अपने हाथ में लिये, उनको अपने वश किये ( अश्वाः ) वलवान् अश्व-सवार सेनानायक जन ( तीव्रान् घोषान् कृण्वते ) तीव्र घोष, गर्जना करते हैं । वे (प्र-पदैः ) आगे के कदमों से ( अमित्रान् अव-क्रामन्तः ) शत्रुओं को रौंदते हुए स्वयं (अनप-व्ययन्तः ) दूर न जाते हुए भी स्थिर रह कर, या स्वयं अपना नाश न होने देते हुए ( शत्रून् क्षियन्ति ) शत्रुओं का नाश करते हैं ।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
पायुर्भारद्वाज ऋषिः । देवताः - १ वर्म । १ धनुः । ३ ज्या । ४ आत्नीं । ५ इषुधिः । ६ सारथिः । ६ रश्मयः । ७ अश्वाः । ८ रथः । रथगोपाः । १० लिङ्गोक्ताः । ११, १२, १५, १६ इषवः । १३ प्रतोद । १४ हस्तघ्न: । १७-१९ लिङ्गोक्ता सङ्ग्रामाशिषः ( १७ युद्धभूमिर्ब्रह्मणस्पतिरादितिश्च । १८ कवचसोमवरुणाः । १९ देवाः । ब्रह्म च ) ॥ छन्दः–१, ३, निचृत्त्रिष्टुप् ॥ २, ४, ५, ७, ८, ९, ११, १४, १८ त्रिष्टुप् । ६ जगती । १० विराड् जगती । १२, १९ विराडनुष्टुप् । १५ निचृदनुष्टुप् । १६ अनुष्टुप् । १३ स्वराडुष्णिक् । १७ पंक्तिः ।। एकोनविंशत्यृचं सूक्तम् ।।
विषय
अश्वाः
पदार्थ
[१] (वृषपाणयः) = [पां सूनां वर्षकखुराः] धूलियों को बरसानेवाले खुरोंवाले (अश्वाः) = घोड़े (रथेभिः सह) = रथों के साथ (वाजयन्तः) = वेग को करते हुए, वेग से आगे बढ़ते हुए, (तीव्रान् पोषान्) = तीव्र शब्दों को कृण्वते करते हैं । [२] ये घोड़े (अनपव्ययन्तः) = रणांगण से न भागते हुए (प्रपदैः) = पाद के अग्र भागों से (अमित्रान्) = अमित्रों को (अवक्रामन्तः) = आक्रान्त करते हुए (शत्रून्) = शत्रुओं को (क्षिणन्ति) = हिंसित करते हैं।
भावार्थ
भावार्थ- उत्तम घोड़े युद्ध में आगे और आगे बढ़ते हैं। तीव्र घोषों को करते हुए ये पादाग्रों से शत्रुओं को आक्रान्त करते हैं ।
मराठी (1)
भावार्थ
हे राजपुरुषांनो ! तुम्ही घोड्यांना चांगले प्रशिक्षण देऊन अग्नी इत्यादीचा संप्रयोग करून शत्रूंवर आक्रमण करून त्यांना जिंका. ॥ ७ ॥
इंग्लिश (2)
Meaning
Rushing on with the chariots, the warriors of mighty arm and war horses roar with awful war cries and, crushing the unfriendly forces with their advances without ever retreating, they eliminate the enemies.
Subject [विषय - स्वामी दयानन्द]
Whom should man conquer with what-is further told.
Translation [अन्वय - स्वामी दयानन्द]
Strong horses yoked to the chariots and showing forth their vigor, rain dust with their hoofs and are neighing loudly. With their forefeet descending on the enemies, they never flinching, trample and destroy them. Fire, electricity etc. should be used properly.
Commentator's Notes [पदार्थ - स्वामी दयानन्द]
N/A
Purport [भावार्थ - स्वामी दयानन्द]
O kings and officers of the State! you should train your horses well, apply fire, electricity etc. properly and methodically and having attacked your enemies, conquer them.
Foot Notes
(वृषपाणय:) वृषस्येव पाणिर्व्यवहारो येषान्ते । पण-व्यवहारे (भ्वा.) = Whose dealing is like the strong bulls. (अश्वाः) तुरङ्गा बह्नघादयो वा । अग्निर्वा अश्व: श्वेत: (S. Br. 3,6, 2, 5 ) = Horses or fire, electricity etc.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal