Loading...
ऋग्वेद मण्डल - 8 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 35/ मन्त्र 11
    ऋषिः - श्यावाश्वः देवता - अश्विनौ छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

    स्वर सहित पद पाठ

    जय॑तम् । च॒ । प्र । स्तु॒त॒म् । च॒ । प्र । च॒ । अ॒व॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥


    स्वर रहित मन्त्र

    जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

    स्वर रहित पद पाठ

    जयतम् । च । प्र । स्तुतम् । च । प्र । च । अवतम् । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् । सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥ ८.३५.११

    ऋग्वेद - मण्डल » 8; सूक्त » 35; मन्त्र » 11
    अष्टक » 6; अध्याय » 3; वर्ग » 15; मन्त्र » 5
    Acknowledgment

    इंग्लिश (1)

    Meaning

    Win the victories of life, O divinities of the nation’s morning, thank and adore the Lord Supreme, protect the people, bear and bring wealth, strength and power for them and hold it too. O twin divines, come and bring us energy and advancement in unison with the sun and the dawn of a new day and hold on.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    राजा व मंत्र्यांनी शत्रूला जिंकण्यासाठी सदैव लक्ष ठेवावे ॥११॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    हे राजानौ ! युवां शत्रून् जयतञ्च । जित्वा परमात्मानं प्रकर्षेण स्तुतम् अस्मांश्च प्रावतं प्ररक्षतञ्च ॥११ ॥

    इस भाष्य को एडिट करें

    हिन्दी (3)

    विषय

    N/A

    पदार्थ

    हे राजन् ! तथा मन्त्रिदल ! आप शत्रुओं को (जयतम्) जीतें और जीतकर परमात्मा की (प्र+स्तुतम्) स्तुति करें और सबकी (प्र+अवतम्) रक्षा करें । शेष पूर्ववत् ॥११ ॥

    इस भाष्य को एडिट करें

    विषय

    पान, तृप्ति, गमन, प्रजा, धन आदि धारण, विजय, रक्षा और शत्रुहनन का उपदेश।

    भावार्थ

    ( जयतं च ) दोनों आप जय प्राप्त करो, ( प्र स्तुतं च ) उत्तम रीति से स्तुति करो और ( प्र अवतं च ) अच्छी प्रकार रक्षा भी करो ( प्रजां च धत्तं, द्रविणं च धत्तम् ) प्रजा और धन को धारण करो। ( शेष पूर्ववत् )

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    श्यावाश्व ऋषिः॥ अश्विनौ देवते॥ छन्दः—१—५, १६, १८ विराट् त्रिष्टुप्॥ ७–९, १३ निचृत् त्रिष्टुप्। ६, १०—१२, १४, १५, १७ भुरिक् पंक्ति:। २०, २१, २४ पंक्ति:। १९, २२ निचृत् पंक्ति:। २३ पुरस्ता- ज्ज्योतिर्नामजगती॥ चतुर्विंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें

    विषय

    विजय-स्तवन-रक्षण

    पदार्थ

    [१] हे (अश्विना) = प्राणापानो! आप (जयतं च) = विजय प्राप्त करो, सब रोगों व वासनाओं को पराजित करके विजयी बनो । (प्रस्तुतं च) = खूब ही प्रभु का स्तवन करो, (च) = और (प्र अवतम्) = हमारा सब प्रकार से रक्षण करो। अब शिष्ट मन्त्र भाग १० पर व्याख्यात है।

    भावार्थ

    भावार्थ - प्राणसाधना से 'विजय - स्तवन की वृत्ति व रक्षण' प्राप्त होता है।

    इस भाष्य को एडिट करें
    Top