ऋग्वेद - मण्डल 8/ सूक्त 35/ मन्त्र 11
जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
स्वर सहित पद पाठजय॑तम् । च॒ । प्र । स्तु॒त॒म् । च॒ । प्र । च॒ । अ॒व॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥
स्वर रहित मन्त्र
जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
स्वर रहित पद पाठजयतम् । च । प्र । स्तुतम् । च । प्र । च । अवतम् । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् । सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥ ८.३५.११
ऋग्वेद - मण्डल » 8; सूक्त » 35; मन्त्र » 11
अष्टक » 6; अध्याय » 3; वर्ग » 15; मन्त्र » 5
Acknowledgment
अष्टक » 6; अध्याय » 3; वर्ग » 15; मन्त्र » 5
Acknowledgment
भाष्य भाग
इंग्लिश (1)
Meaning
Win the victories of life, O divinities of the nation’s morning, thank and adore the Lord Supreme, protect the people, bear and bring wealth, strength and power for them and hold it too. O twin divines, come and bring us energy and advancement in unison with the sun and the dawn of a new day and hold on.
मराठी (1)
भावार्थ
राजा व मंत्र्यांनी शत्रूला जिंकण्यासाठी सदैव लक्ष ठेवावे ॥११॥
संस्कृत (1)
विषयः
N/A
पदार्थः
हे राजानौ ! युवां शत्रून् जयतञ्च । जित्वा परमात्मानं प्रकर्षेण स्तुतम् अस्मांश्च प्रावतं प्ररक्षतञ्च ॥११ ॥
हिन्दी (3)
विषय
N/A
पदार्थ
हे राजन् ! तथा मन्त्रिदल ! आप शत्रुओं को (जयतम्) जीतें और जीतकर परमात्मा की (प्र+स्तुतम्) स्तुति करें और सबकी (प्र+अवतम्) रक्षा करें । शेष पूर्ववत् ॥११ ॥
विषय
पान, तृप्ति, गमन, प्रजा, धन आदि धारण, विजय, रक्षा और शत्रुहनन का उपदेश।
भावार्थ
( जयतं च ) दोनों आप जय प्राप्त करो, ( प्र स्तुतं च ) उत्तम रीति से स्तुति करो और ( प्र अवतं च ) अच्छी प्रकार रक्षा भी करो ( प्रजां च धत्तं, द्रविणं च धत्तम् ) प्रजा और धन को धारण करो। ( शेष पूर्ववत् )
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
श्यावाश्व ऋषिः॥ अश्विनौ देवते॥ छन्दः—१—५, १६, १८ विराट् त्रिष्टुप्॥ ७–९, १३ निचृत् त्रिष्टुप्। ६, १०—१२, १४, १५, १७ भुरिक् पंक्ति:। २०, २१, २४ पंक्ति:। १९, २२ निचृत् पंक्ति:। २३ पुरस्ता- ज्ज्योतिर्नामजगती॥ चतुर्विंशत्यृचं सूक्तम्॥
विषय
विजय-स्तवन-रक्षण
पदार्थ
[१] हे (अश्विना) = प्राणापानो! आप (जयतं च) = विजय प्राप्त करो, सब रोगों व वासनाओं को पराजित करके विजयी बनो । (प्रस्तुतं च) = खूब ही प्रभु का स्तवन करो, (च) = और (प्र अवतम्) = हमारा सब प्रकार से रक्षण करो। अब शिष्ट मन्त्र भाग १० पर व्याख्यात है।
भावार्थ
भावार्थ - प्राणसाधना से 'विजय - स्तवन की वृत्ति व रक्षण' प्राप्त होता है।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal