Loading...
ऋग्वेद मण्डल - 8 के सूक्त 7 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 7/ मन्त्र 15
    ऋषिः - पुनर्वत्सः काण्वः देवता - मरूतः छन्दः - पादनिचृद्गायत्री स्वरः - षड्जः

    ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्य॑: । अदा॑भ्यस्य॒ मन्म॑भिः ॥

    स्वर सहित पद पाठ

    ए॒ताव॑तः । चि॒त् । एषाम् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ । अदा॑भ्यस्य । मन्म॑ऽभिः ॥


    स्वर रहित मन्त्र

    एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्य: । अदाभ्यस्य मन्मभिः ॥

    स्वर रहित पद पाठ

    एतावतः । चित् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः । अदाभ्यस्य । मन्मऽभिः ॥ ८.७.१५

    ऋग्वेद - मण्डल » 8; सूक्त » 7; मन्त्र » 15
    अष्टक » 5; अध्याय » 8; वर्ग » 20; मन्त्र » 5
    Acknowledgment

    संस्कृत (2)

    पदार्थः

    (अदाभ्यस्य) केनचिदपि धृष्टुमशक्यानाम् (एतावतः) एतावन्महिम्नाम् (एषाम्) एषां योद्धॄणाम् (सुम्नम्) सुखम् (मर्त्यः) मनुष्यः (मन्मभिः) ज्ञानैः (भिक्षेत) याचेत ॥१५॥

    इस भाष्य को एडिट करें

    विषयः

    आत्मज्ञानेन सुखं भवतीति दर्शयति ।

    पदार्थः

    एतावतश्चित्=इयत्परिमाणस्य=एतद्देहपरिमाणस्य । अदाभ्यस्य=केनापि हिंसितुमशक्यस्य आत्मनः । मन्मभिः=मननैः । मर्त्यः । एषामिन्द्रियाणाम् । सुम्नम्=सुखम् । भिक्षेत=याचेत ॥१५ ॥

    इस भाष्य को एडिट करें

    हिन्दी (2)

    पदार्थ

    (अदाभ्यस्य) किसी से भी तिरस्कार करने में अशक्य (एतावतः) इतनी महिमावाले (एषाम्) इन योद्धाओं के (सुम्नम्) सुख को (मर्त्यः) मनुष्य (मन्मभिः) अनेकविध ज्ञानों द्वारा (भिक्षेत) लब्ध करे ॥१५॥

    भावार्थ

    जो योधा किसी से तिरस्कृत नहीं होते अर्थात् जो अपने क्षात्रबल में पूर्ण हैं, उन्हीं से अपनी रक्षा की भिक्षा माँगनी चाहिये ॥१५॥

    इस भाष्य को एडिट करें

    विषय

    आत्मज्ञान से सुख होता है, यह दिखलाते हैं ।

    पदार्थ

    (एतावतः+चित्) इस शरीर के बराबर और (अदाभ्यस्य) सदा अविनश्वर आत्मा के (मन्मभिः) मनन, निदिध्यासन और दर्शन से (एषाम्) इन इन्द्रियों का (सुम्नम्) सुख (मर्त्यः+भिक्षेत) उपासक माँगे ॥१५ ॥

    भावार्थ

    आत्मा आत्मा को जाने, तब ही सुख प्राप्त होगा ॥१५ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    To these warriors of the winds of this high order of indomitable powers, let mortal man pray for peace and joy with thoughts and words of full awareness of the giver and the supplicant.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जे योद्धे कुणाकडून तिरस्कृत होत नाहीत, अर्थात् जे क्षात्रबलाने परिपूर्ण आहेत त्यांनाच आपल्या रक्षणाची भिक्षा मागितली पाहिजे. ॥१५॥

    इस भाष्य को एडिट करें
    Top