Loading...
ऋग्वेद मण्डल - 8 के सूक्त 73 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 73/ मन्त्र 15
    ऋषि: - गोपवन आत्रेयः देवता - अश्विनौ छन्दः - निचृद्गायत्री स्वरः - षड्जः

    मा नो॒ गव्ये॑भि॒रश्व्यै॑: स॒हस्रे॑भि॒रति॑ ख्यतम् । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

    स्वर सहित पद पाठ

    मा । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रे॑भिः । अति॑ । ख्य॒त॒म् । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥


    स्वर रहित मन्त्र

    मा नो गव्येभिरश्व्यै: सहस्रेभिरति ख्यतम् । अन्ति षद्भूतु वामव: ॥

    स्वर रहित पद पाठ

    मा । नः । गव्येभिः । अश्व्यैः । सहस्रेभिः । अति । ख्यतम् । अन्ति । सत् । भूतु । वाम् । अवः ॥ ८.७३.१५

    ऋग्वेद - मण्डल » 8; सूक्त » 73; मन्त्र » 15
    अष्टक » 6; अध्याय » 5; वर्ग » 20; मन्त्र » 5
    Acknowledgment

    English (1)

    Meaning

    With all the thousandfold wealth of lands and cows and horses and achievements, pray do not leave us, do not forsake us. Let your protections and promotions ever remain with us at the closest.

    मराठी (1)

    भावार्थ

    राजा व राजपुरुषांनी असा प्रबंध करावा की पशूंची न्यूनता देशात होता कामा नये. ॥१५॥

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    हे अश्विनौ ! युवाम् । सहस्रेभिः=सहस्रैर्बहुभिः । गव्येभिः=गव्यैर्गोसमूहैः । अश्व्यैः=अश्वसमूहैः सह । नोऽस्मान् । मा नहि । अति+ख्यतम्=वियोजयतं दूरीकरुतमित्यर्थः ॥१५ ॥

    हिन्दी (1)

    विषय

    N/A

    पदार्थ

    हे राजा ! और अमात्य ! (सहस्रेभिः) बहुत (गव्येभिः) गोसमूह से तथा (अश्व्येभिः) अश्वसमूह से (नः) हमको (मा+अति+ख्यतम्) वियोजित मत कीजिये, दूर मत कीजिये ॥१५ ॥

    भावार्थ

    पशुओं की भी न्यूनता देश में न हो, वैसा प्रबन्ध करे ॥१५ ॥

    Top