Loading...
ऋग्वेद मण्डल - 8 के सूक्त 73 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 73/ मन्त्र 9
    ऋषि: - गोपवन आत्रेयः देवता - अश्विनौ छन्दः - गायत्री स्वरः - षड्जः

    प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा॑म॒ग्नेर॑शायत । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

    स्वर सहित पद पाठ

    प्र । स॒प्तऽव॑ध्रिः । आ॒ऽशसा॑ । धारा॑म् । अ॒ग्नेः । अ॒शा॒य॒त॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥


    स्वर रहित मन्त्र

    प्र सप्तवध्रिराशसा धारामग्नेरशायत । अन्ति षद्भूतु वामव: ॥

    स्वर रहित पद पाठ

    प्र । सप्तऽवध्रिः । आऽशसा । धाराम् । अग्नेः । अशायत । अन्ति । सत् । भूतु । वाम् । अवः ॥ ८.७३.९

    ऋग्वेद - मण्डल » 8; सूक्त » 73; मन्त्र » 9
    अष्टक » 6; अध्याय » 5; वर्ग » 19; मन्त्र » 4
    Acknowledgment

    English (1)

    Meaning

    Ashvins, harbingers of peace and appreciation, reward and pacify the poet, master of seven metres who, with his hope and imagination, captures the flames of fire and passion in poetry and let your protection and patronage be with us at the closest.

    मराठी (1)

    भावार्थ

    राज्यातील आप्त पुरुषांनीही प्रजारक्षण हे आपले कर्तव्य समजावे. ॥९॥

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    हे अश्विनौ ! युवयो राज्ये । सप्तवध्रिः=सप्त गायत्र्यादीनि छन्दांसि बध्नानि काव्येषु यः स सप्तवध्रिर्महाकविर्महर्षिः । आशसा=भगवत्प्रशंसया । अग्नेः=प्रजानां बुभुक्षापिपासादि-रूपस्य अग्नेरग्निवत्संतापकस्यारोगस्य । धारां=ज्वालाम् । प्र+अशायत=प्रशमयति । युवामपि तथा कुरुतमित्यर्थः ॥९ ॥

    हिन्दी (1)

    विषय

    N/A

    पदार्थ

    हे अश्विद्वय ! तुम्हारे राज्य में (सप्तवध्रिः) काव्यों में सप्त छन्दों के बाँधनेवाले महाकवि महर्षि (आशसा) ईश्वर की स्तुति की सहायता से (अग्नेः) प्रजाओं की बुभुक्षा, पिपासा आदि अग्निसमान सन्तापक रोग की (धाराम्) महा ज्वाला को (प्र+अशायत) प्रशमन करते हैं । आप भी धन और रक्षा की सहायता से वैसा कीजिये ॥९ ॥

    Top