Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 2
    सूक्त - कुत्सः देवता - आत्मा छन्दः - बृहतीगर्भानुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    स्क॒म्भेने॒मे विष्ट॑भिते॒ द्यौश्च॒ भूमि॑श्च तिष्ठतः। स्क॒म्भ इ॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णन्नि॑मि॒षच्च॒ यत् ॥

    स्वर सहित पद पाठ

    स्क॒म्भेन॑ । इ॒मे इति॑ । विस्त॑भिते॒ इति॒ विऽस्त॑भिते । द्यौ: । च॒ । भूमि॑: । च॒ । ति॒ष्ठ॒त॒: । स्क॒म्भे । इ॒दम् । सर्व॑म् । आ॒त्म॒न्ऽवत् । यत् । प्रा॒णत् । नि॒ऽमि॒षत् । च॒ । यत् ॥८.२॥


    स्वर रहित मन्त्र

    स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः। स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन्निमिषच्च यत् ॥

    स्वर रहित पद पाठ

    स्कम्भेन । इमे इति । विस्तभिते इति विऽस्तभिते । द्यौ: । च । भूमि: । च । तिष्ठत: । स्कम्भे । इदम् । सर्वम् । आत्मन्ऽवत् । यत् । प्राणत् । निऽमिषत् । च । यत् ॥८.२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 2

    पदार्थ -
    (स्कम्भेन) स्कम्भ [धारण करनेवाले परमात्मा] करके (विष्टमिते) विविध प्रकार थाँभे गये (इमे) यह दोनों (द्यौः) सूर्य (च च) और (भूमि) भूमि (तिष्ठतः) स्थित हैं। (स्कम्भे) स्कम्भ [परमेश्वर] में (इदम्) यह (सर्वम्) सब (आत्मन्वत्) आत्मावाला [जगत्] वर्तमान है, (यत्) जो कुछ (प्राणत्) श्वास लेता हुआ [चैतन्य] (च) और (यत्) जो (निमिषत्) आँखें मूँदे हुए [जड़] है ॥२॥

    भावार्थ - परमेश्वर के सामर्थ्य से आकर्षण द्वारा सूर्य, पृथिवी आदि लोक अपने-अपने स्थान पर और आत्मावाला जङ्गम और स्थावर जगत् वर्तमान है ॥२॥

    इस भाष्य को एडिट करें
    Top