Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 38
    सूक्त - कुत्सः देवता - आत्मा छन्दः - अनुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    वेदा॒हं सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः। सूत्रं॒ सूत्र॑स्या॒हं वे॒दाथो॒ यद्ब्राह्म॑णं म॒हद् ॥

    स्वर सहित पद पाठ

    वेद॑ । अ॒हम् । सूत्र॑म् । विऽत॑तम् । यस्मि॑न् । आऽउ॑ता: । प्र॒ऽजा: । इ॒मा: । सूत्र॑म् । सूत्र॑स्य । अ॒हम् । वे॒द॒ । अथो॒ इति॑ । यत् । ब्राह्म॑णम् । म॒हत् ॥८.३८॥


    स्वर रहित मन्त्र

    वेदाहं सूत्रं विततं यस्मिन्नोताः प्रजा इमाः। सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद् ॥

    स्वर रहित पद पाठ

    वेद । अहम् । सूत्रम् । विऽततम् । यस्मिन् । आऽउता: । प्रऽजा: । इमा: । सूत्रम् । सूत्रस्य । अहम् । वेद । अथो इति । यत् । ब्राह्मणम् । महत् ॥८.३८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 38

    पदार्थ -
    (अहम्) मैं (विततम्) फैले हुए (सूत्रम्) सूत्र [तागे समान कारण] को (वेद) जानता हूँ, (यस्मिन्) जिस [सूत वा कारण] में (इमाः) ये (प्रजाः) प्रजाएँ (ओताः) ओत-प्रोत हैं। (अथो) और भी (अहम्) मैं (सूत्रस्य) सूत्र [कारण] के (सूत्रम्) सूत्र [कारण] को (वेद) जानता हूँ, (यत्) जो (महत्) बड़ा (ब्राह्मणम्) ब्राह्मण [ब्रह्मज्ञान] है ॥३८॥

    भावार्थ - मनुष्य कार्य, कारण और आदिकारण ब्रह्म को साक्षात् करके ब्रह्मज्ञान का उपदेश करे ॥३८॥

    इस भाष्य को एडिट करें
    Top