अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 26
उपै॑नं वि॒श्वरू॑पाः॒ सर्व॑रूपाः प॒शव॑स्तिष्ठन्ति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठउप॑ । ए॒न॒म् । वि॒श्वऽरू॑पा: । सर्व॑ऽरूपा: । प॒शव॑: । ति॒ष्ठ॒न्ति॒ । य: । ए॒वम् । वेद॑ ॥१२.२६॥
स्वर रहित मन्त्र
उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥
स्वर रहित पद पाठउप । एनम् । विश्वऽरूपा: । सर्वऽरूपा: । पशव: । तिष्ठन्ति । य: । एवम् । वेद ॥१२.२६॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 26
विषय - सृष्टि की धारणविद्या का उपदेश।
पदार्थ -
(एनम्) उस [पुरुष] को (विश्वरूपाः) सब रूप [वर्ण] वाले और (सर्वरूपाः) सब आकारवाले (पशवः) [व्यक्त वाणी और अव्यक्त वाणीवाले] जीव (उप तिष्ठन्ति) पूजते हैं, (यः) जो (एवम्) इस प्रकार (वेद) जानता है ॥२६॥
भावार्थ - जो मनुष्य परमात्मा की महिमा विचारकर पूर्वोक्त प्रकार से उपासना करके अपनी उन्नति करता है, वह सब प्राणियों का शासक होता है ॥२६॥
टिप्पणी -
२६−(उप तिष्ठन्ति) पूजयन्ति (एनम्) ब्रह्मवादिनम् (विश्वरूपाः) सर्ववर्णाः (सर्वरूपाः) सर्वाकाराः (पशवः) पशवो व्यक्तवाचश्चाव्यक्तवाचश्च-निरु० ११।२९। प्राणिनः (यः) (एवम्) (वेद) जानाति ॥