अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 3
वि॒द्युज्जि॒ह्वा म॒रुतो॒ दन्ता॑ रे॒वती॑र्ग्री॒वाः कृत्ति॑का स्क॒न्धा घ॒र्मो वहः॑ ॥
स्वर सहित पद पाठवि॒द्युत् । जि॒ह्वा । म॒रुत॑: । दन्ता॑: । रे॒वती॑: । ग्री॒वा: । कृत्ति॑का: । स्क॒न्धा: । घ॒र्म: । वह॑: ॥१२.३॥
स्वर रहित मन्त्र
विद्युज्जिह्वा मरुतो दन्ता रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥
स्वर रहित पद पाठविद्युत् । जिह्वा । मरुत: । दन्ता: । रेवती: । ग्रीवा: । कृत्तिका: । स्कन्धा: । घर्म: । वह: ॥१२.३॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 3
विषय - सृष्टि की धारणविद्या का उपदेश।
पदार्थ -
[सृष्टि में] (विद्युत्) [लपक लेनेवाली] बिजुली (जिह्वा) जीभ, (मरुतः) [दोषों के मारनेवाले] पवन (दन्ताः) [दमनशील] दाँत, (रेवतीः) रेवती आदि [चलनेवाले नक्षत्र] (ग्रीवाः) गला, (कृत्तिकाः) कृत्तिका आदि [छेदनशील नक्षत्र] (स्कन्धाः) कन्धे, (घर्मः) ताप [प्रकाश] (वहः) ले चलनेवाले सामर्थ्य [के समान है] ॥३॥
भावार्थ - सृष्टि को एक शरीरविशेष और अवयवी और अवयव का सम्बन्ध समझ कर मन्त्र का भावार्थ पूर्ववत् लगालो ॥३॥
टिप्पणी -
३−(विद्युत्) अभिसर्पणी तडित् (जिह्वा) अ० १।१०।३। जि जये−वन् हुक् च। रसना (मरुतः) अ० १।२०।१। दोषनाशकाः पवनाः (दन्ताः) अ० ४।३।६। दशनाः (रेवतीः) भृमृदृशियजि०। उ० ३।११०। रेवृ गतौ-अतच्, ङीष्। रेवत्यादीनि नक्षत्राणि (ग्रीवाः) (कृत्तिकाः) कृतिभिदिलतिभ्यः कित्। उ० ३।१४७। कृती छेदने वेष्टने च-तिकन्, टाप्। कृत्तिकादीनि नक्षत्राणि (स्कन्धाः) (घर्मः) सूर्यप्रकाशः (वहः) वह प्रापणे-अच्। वहनसामर्थ्यम् ॥