अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - गौः
छन्दः - त्रिपदा पिपीलिकमध्या निचृद्गायत्री
सूक्तम् - गौ सूक्त
मि॒त्रश्च॒ वरु॑ण॒श्चांसौ॒ त्वष्टा॑ चार्य॒मा च॑ दो॒षणी॑ महादे॒वो बा॒हू ॥
स्वर सहित पद पाठमि॒त्र: । च॒ । वरु॑ण: । च॒ । अंसौ॑ । त्वष्टा॑ । च॒ । अ॒र्य॒मा । च॒ । दो॒षणी॒ इति॑ । म॒हा॒ऽदे॒व: । बा॒हू इति॑ ॥१२.७॥
स्वर रहित मन्त्र
मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥
स्वर रहित पद पाठमित्र: । च । वरुण: । च । अंसौ । त्वष्टा । च । अर्यमा । च । दोषणी इति । महाऽदेव: । बाहू इति ॥१२.७॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 7
विषय - सृष्टि की धारणविद्या का उपदेश।
पदार्थ -
[सृष्टि में] (मित्रः) प्राणवायु (च) और (वरुणः) अपान वायु (च) ही (अंसौ) दोनों कन्धे, (त्वष्टा) [अन्न जल आदि उत्पन्न करनेवाला] मेघ (च) और (अर्यमा) सूर्य (च) ही (दोषणी) दो भुजदण्ड और (महादेवः=०−वौ) अधिक जीतने की इच्छा और स्तुतिगुण (बाहू) दो भुजाओं [के तुल्य हैं] ॥७॥
भावार्थ - जैसा शरीर और उसके अवयवों का परस्पर सम्बन्ध है, वैसा ही प्राण आदि का सम्बन्ध सृष्टि से है ॥७॥
टिप्पणी -
७−(मित्रः) प्राणः (च) (वरुणः) अपानः (च) एव (अंसौ) स्कन्धौ (त्वष्टा) अ० ९।६(५)।२। अन्नादीनामुत्पादको मेघः (च) (अर्यमा) अ० ३।१४।२। आदित्यः (दोषणी) दमेर्डोसिः। उ० २।६९। दमु उपशमे−डोसि। पद्दन्नोमास्०। पा० ६।१।६३। इति दोषन् आदेशः। नपुंसकाच्च। पा० ७।१।१९। इत्यौङः शी। भुजदण्डौ (महादेवः) दिवु विजिगीषायां स्तुतौ च-अच्। सुपां सुलुक्०। पा० ७।१।३९। द्विवचनस्य सुविभक्तिः। महाविजिगीषास्तुतिगुणौ (बाहू) भुजौ ॥