अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 16
दे॑वज॒ना गुदा॑ मनु॒ष्या आ॒न्त्राण्य॒त्रा उ॒दर॑म् ॥
स्वर सहित पद पाठदे॒व॒ऽज॒ना: । गुदा॑: । म॒नु॒ष्या᳡: । आ॒न्त्राणि॑ । अ॒त्रा: । उ॒दर॑म् ॥१२.१६॥
स्वर रहित मन्त्र
देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥
स्वर रहित पद पाठदेवऽजना: । गुदा: । मनुष्या: । आन्त्राणि । अत्रा: । उदरम् ॥१२.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 16
विषय - सृष्टि की धारणविद्या का उपदेश।
पदार्थ -
[सृष्टि में] (देवजनाः) उन्मत्त लोग (गुदाः) गुदा [मलत्याग नाड़ियाँ], (मनुष्याः) मननशील मनुष्य (आन्त्राणि) आँतें, (अत्राः) [अतनशील] विज्ञानी पुरुष (उदरम्) पेट [के समान हैं] ॥१६॥
भावार्थ - मन्त्र १४ के समान है ॥१६॥
टिप्पणी -
१६−(देवजनाः) दिवु मदे-अच्। उन्मत्तजनाः (गुदाः) अ० २।३३।४। मलत्यागनाड्यः (मनुष्याः) अ० ३।४।६। मननशीलाः (आन्त्राणि) अ० २।३३।४। उदरनाडीविशेषाः (अत्राः) अमिचिमिशसिभ्यः क्त्रः। उ० ४।१६४। अत सातत्यगमने−क्त्र, तलोपः। अतनशीलाः। अतिथयः। विज्ञानिनः (उदरम्) अ० २।३३।४। जठरम् ॥