अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 15
वि॒श्वव्य॑चा॒श्चर्मौष॑धयो॒ लोमा॑नि॒ नक्ष॑त्राणि रू॒पम् ॥
स्वर सहित पद पाठवि॒श्वऽव्य॑चा: । चर्म॑ । ओष॑धय: । लोमा॑नि । नक्ष॑त्राणि । रू॒पम् ॥१२.१५॥
स्वर रहित मन्त्र
विश्वव्यचाश्चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥
स्वर रहित पद पाठविश्वऽव्यचा: । चर्म । ओषधय: । लोमानि । नक्षत्राणि । रूपम् ॥१२.१५॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 15
विषय - सृष्टि की धारणविद्या का उपदेश।
पदार्थ -
[सृष्टि में] (विश्वव्यचाः) सर्वव्याप्ति (चर्म) चर्म, (ओषधयः) ओषधें [अन्न आदि] (लोमानि) रोम, (नक्षत्राणि) नक्षत्र (रूपम्) रूप [के समान हैं] ॥१५॥
भावार्थ - मन्त्र १४ के समान है ॥१५॥
टिप्पणी -
१५−(विश्वव्यचाः) व्यच छले सम्बन्धे च-असुन् सर्वव्याप्तिः (चर्म) त्वचा (ओषधयः) अन्नादिपदार्थाः (लोमानि) रोमाणि (नक्षत्राणि) अ० ३।७।७। तारागणाः (रूपम्) सौन्दर्यम् ॥