Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 41
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - आर्षी त्रिपदा गायत्री सूक्तम् - सर्वाधारवर्णन सूक्त

    यो वे॑त॒सं हि॑र॒ण्ययं॑ तिष्ठन्तं सलि॒ले वेद॑। स वै गुह्यः॑ प्र॒जाप॑तिः ॥

    स्वर सहित पद पाठ

    य: । वे॒त॒सम् । हि॒र॒ण्यय॑म् । तिष्ठ॑न्तम् । स॒लि॒ले । वेद॑ । स: । वै । गुह्य॑: । प्र॒जाऽप॑ति: ॥७.४१॥


    स्वर रहित मन्त्र

    यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद। स वै गुह्यः प्रजापतिः ॥

    स्वर रहित पद पाठ

    य: । वेतसम् । हिरण्ययम् । तिष्ठन्तम् । सलिले । वेद । स: । वै । गुह्य: । प्रजाऽपति: ॥७.४१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 41

    टिप्पणीः - ४१−(यः) परमेश्वरः (वेतसम्) वेञस्तुट् च। उ० ३।११८। वेञ् तन्तुसन्ताने यद्वा वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु-असच् तुट् च। ऊतं परस्परं स्यूतं संसारम् (हिरण्ययम्) तेजोमयम् (तिष्ठन्तम्) वर्तमानम् (सलिले) म० ३८। अन्तरिक्षे (वेद) जानाति (सः) (वै) एव (गुह्यः) गुह संवरणे-क्यप्। गुहायां स्थितः। गुप्तः (प्रजापतिः) प्रजापालकः परमेश्वरः ॥

    इस भाष्य को एडिट करें
    Top