Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 15
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    सर्वे॑ देवा अ॒त्याय॑न्तु॒ त्रिष॑न्धे॒राहु॑तिः प्रि॒या। सं॒धां म॑ह॒तीं र॑क्षत॒ ययाग्रे॒ असु॑रा जि॒ताः ॥

    स्वर सहित पद पाठ

    सर्वे॑ । दे॒वा: । अ॒ति॒ऽआय॑न्तु । त्रिऽसं॑धे: । आऽहु॑ति: । प्रि॒या । स॒म्ऽधाम् । म॒ह॒तीम् । र॒क्ष॒त॒ । यया॑ । अग्रे॑ । असु॑रा: । जि॒ता: ॥१२.१५॥


    स्वर रहित मन्त्र

    सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया। संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥

    स्वर रहित पद पाठ

    सर्वे । देवा: । अतिऽआयन्तु । त्रिऽसंधे: । आऽहुति: । प्रिया । सम्ऽधाम् । महतीम् । रक्षत । यया । अग्रे । असुरा: । जिता: ॥१२.१५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 15

    टिप्पणीः - १५−(सर्वे) (देवाः) व्यवहारिणः पुरुषाः (अत्यायन्तु) इण् गतौ। मार्गानतिक्रम्यागच्छन्तु (त्रिषन्धेः) म० २। त्रयीकुशलस्य सेनापतेः (आहुतिः) भक्तिसमर्पणम् (प्रिया) प्रीतिकरी (सन्धाम्) प्रतिज्ञाम् (महतीम्) दृढाम् (रक्षत) पालयत (यया) प्रतिज्ञया (अग्रे) पूर्वम् (असुराः) दुराचारिणः (जिताः) अभिभूताः ॥

    इस भाष्य को एडिट करें
    Top