Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 5
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह। अ॒यं ब॒लिर्व॒ आहु॑त॒स्त्रिष॑न्धे॒राहु॑तिः प्रि॒या ॥

    स्वर सहित पद पाठ

    उत् । ति॒ष्ठ॒ । त्वम् । दे॒व॒ऽज॒न॒ । अर्बु॑दे । सेन॑या । स॒ह । अ॒यम् । ब॒लि: । व॒: । आऽहु॑त: । त्रिऽसं॑धे: । आऽहु॑ति: । प्रि॒या ॥१२.५॥


    स्वर रहित मन्त्र

    उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह। अयं बलिर्व आहुतस्त्रिषन्धेराहुतिः प्रिया ॥

    स्वर रहित पद पाठ

    उत् । तिष्ठ । त्वम् । देवऽजन । अर्बुदे । सेनया । सह । अयम् । बलि: । व: । आऽहुत: । त्रिऽसंधे: । आऽहुति: । प्रिया ॥१२.५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 5

    टिप्पणीः - ५−(उत्तिष्ठ) उद्गच्छ (त्वम्) (देवजन) हे विजयिन् (अर्बुदे) अ० ११।९।१। हे पुरुषार्थिन् सेनापते (सेनया) (सह) (अयम्) (बलिः) बल दाने जीवने च-इन्। उपहारः (वः) युष्मभ्यम् (आहुतः) समन्ताद्दत्तः (त्रिषन्धेः) म० २। विदुषः सेनापतेः (आहुतिः) दानम् (प्रिया) प्रीता ॥

    इस भाष्य को एडिट करें
    Top