Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 26
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्न्युष्णिक्
सूक्तम् - ब्रह्मगवी सूक्त
अ॒घवि॑षा नि॒पत॑न्ती॒ तमो॒ निप॑तिता ॥
स्वर सहित पद पाठअ॒घऽवि॑षा । नि॒ऽपत॑न्ती । तम॑: । निऽप॑तिता ॥७.१५॥
स्वर रहित मन्त्र
अघविषा निपतन्ती तमो निपतिता ॥
स्वर रहित पद पाठअघऽविषा । निऽपतन्ती । तम: । निऽपतिता ॥७.१५॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २६−(अघविषा) म० १२। महाघोरविषयुक्ता यथा (निपतन्ती) अधोगच्छन्ती (तमः) अन्धकारः (निपतिता) अधोगता ॥
इस भाष्य को एडिट करें