Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 4
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - आसुर्नुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    ब्रह्म॑ पदवा॒यं ब्रा॑ह्म॒णोऽधि॑पतिः ॥

    स्वर सहित पद पाठ

    ब्रह्म॑ । प॒द॒ऽवा॒यम् । ब्रा॒ह्म॒ण: । अधि॑ऽपति: ॥५.४॥


    स्वर रहित मन्त्र

    ब्रह्म पदवायं ब्राह्मणोऽधिपतिः ॥

    स्वर रहित पद पाठ

    ब्रह्म । पदऽवायम् । ब्राह्मण: । अधिऽपति: ॥५.४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 4

    टिप्पणीः - ४−(ब्रह्म) ऋग्यजुःसामाथर्वाख्यो वेदः (पदवायम्) पद गतौ स्थैर्ये च−अच्+वा गतिगन्धनयोः−घञ् युक् च। प्राप्तव्यं ज्ञानम् (ब्राह्मणः) ब्रह्म−अण्। ब्रह्म ब्रह्माण्डं सर्वं जगत् वेत्ति यः। सर्वसंसारज्ञः परमेश्वरः (अधिपतिः) अधिराजः ॥

    इस भाष्य को एडिट करें
    Top