Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 35
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - भुरिक्साम्न्यनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अभू॑तिरुपह्रि॒यमा॑णा॒ परा॑भूति॒रुप॑हृता ॥
स्वर सहित पद पाठअभू॑ति: । उ॒प॒ऽह्रि॒यमा॑णा । परा॑ऽभूति: । उप॑ऽहृता ॥८.८॥
स्वर रहित मन्त्र
अभूतिरुपह्रियमाणा पराभूतिरुपहृता ॥
स्वर रहित पद पाठअभूति: । उपऽह्रियमाणा । पराऽभूति: । उपऽहृता ॥८.८॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 35
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३५−(अभूतिः) अनैश्वर्यम् (उपह्रियमाणा) अपहरणं गम्यमाना (पराभूतिः) पराजयः (उपहृता) अपहरणं गता ॥
इस भाष्य को एडिट करें