Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 37
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अव॑र्तिर॒श्यमा॑ना॒ निरृ॑तिरशि॒ता ॥
स्वर सहित पद पाठअव॑र्ति: । अ॒श्यमा॑ना । नि:ऽऋ॑ति: । अ॒शि॒ता॥८.१०॥
स्वर रहित मन्त्र
अवर्तिरश्यमाना निरृतिरशिता ॥
स्वर रहित पद पाठअवर्ति: । अश्यमाना । नि:ऽऋति: । अशिता॥८.१०॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 37
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३७−(अवर्तिः) अ० ९।२।३। निर्जीविका (अश्यमाना) भक्ष्यमाणा (निर्ऋतिः) अ० ३।११।२। कृच्छ्रापत्तिः−निरु० २।७। (अशिता) भक्षिता ॥
इस भाष्य को एडिट करें