Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 32
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्नी गायत्री
सूक्तम् - ब्रह्मगवी सूक्त
अ॒घं प॒च्यमा॑ना दुः॒ष्वप्न्यं॑ प॒क्वा ॥
स्वर सहित पद पाठअ॒घम् । प॒च्यमा॑ना । दु॒:ऽस्वप्न्य॑म् । प॒क्वा ॥८.५॥
स्वर रहित मन्त्र
अघं पच्यमाना दुःष्वप्न्यं पक्वा ॥
स्वर रहित पद पाठअघम् । पच्यमाना । दु:ऽस्वप्न्यम् । पक्वा ॥८.५॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 32
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३२−(अघम्) महादुःखम् (पच्यमाना) पाकं नाशं गम्यमाना (दुःष्वप्न्यम्) दुष्टः स्वप्नः (पक्वा) पाकं नाशं गता ॥
इस भाष्य को एडिट करें