Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 71
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - आसुरी पङ्क्तिः सूक्तम् - ब्रह्मगवी सूक्त

    सर्वा॒स्याङ्गा॒ पर्वा॑णि॒ वि श्र॑थय ॥

    स्वर सहित पद पाठ

    सर्वा॑ । अ॒स्य॒ । अङ्गा॑ । पर्वा॑णि । वि । श्र॒थ॒य॒ ॥११.१०॥


    स्वर रहित मन्त्र

    सर्वास्याङ्गा पर्वाणि वि श्रथय ॥

    स्वर रहित पद पाठ

    सर्वा । अस्य । अङ्गा । पर्वाणि । वि । श्रथय ॥११.१०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 71

    टिप्पणीः - ६८-७१−(लोमानि) (अस्य) ब्रह्मज्यस्य (सम्) सम्यक् (छिन्धि) भिन्धि (त्वचम्) चर्म (अस्य) (वि) वियुज्य (वेष्टय) आच्छादय (मांसानि) मांसखण्डानि (अस्य) (शातय) शद्लृ शातने−णिच्। शदेरगतौ तः। पा० ७।३।४२। दस्य तकारो णौ परतः। खण्डय (स्नावानि) इण्शीभ्यां वन्। उ० १।१५२। ष्णा शौचे−वन्। वायुवाहिनाडिभेदान् (अस्य) (सं वृह) विनाशय (अस्थीनि) (अस्य) (पीडय) मर्दय (मज्जानम्) शरीरस्थधातुविशेषम् (अस्य) (निर्जहि) निर्गमय्य नाशय (सर्वा) सर्वाणि (अस्य) (अङ्गा) अङ्गानि (पर्वाणि) ग्रन्थीन् (वि) वियुज्य (श्रथय) शिथिलानि कुरु ॥

    इस भाष्य को एडिट करें
    Top