Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 29
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
दे॑वहे॒तिर्ह्रि॒यमा॑णा॒ व्यृद्धिर्हृ॒ता ॥
स्वर सहित पद पाठदे॒व॒ऽहे॒ति: । ह्रि॒यमा॑णा । विऽऋ॑ध्दि: । हृ॒ता ॥८.२॥
स्वर रहित मन्त्र
देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता ॥
स्वर रहित पद पाठदेवऽहेति: । ह्रियमाणा । विऽऋध्दि: । हृता ॥८.२॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 29
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २९−(देवहेतिः) इन्द्रियाणां हननम् (ह्रियमाणा) गृह्यमाणा (व्यृद्धिः) अवृद्धिः। हानिः (हृता) गृहीता ॥
इस भाष्य को एडिट करें