Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 18
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - याजुषी जगती सूक्तम् - ब्रह्मगवी सूक्त

    वज्रो॒ धाव॑न्ती वैश्वान॒र उद्वी॑ता ॥

    स्वर सहित पद पाठ

    वज्र॑: । धाव॑न्ती । वै॒श्वा॒न॒र: । उत्ऽवी॑ता ॥७.७॥


    स्वर रहित मन्त्र

    वज्रो धावन्ती वैश्वानर उद्वीता ॥

    स्वर रहित पद पाठ

    वज्र: । धावन्ती । वैश्वानर: । उत्ऽवीता ॥७.७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 18

    टिप्पणीः - १८−(वज्रः) (धावन्ती) शीघ्रं गच्छन्ती (वैश्वानरः) अ० १।१०।४। विश्व+नॄ प्रापणे−अच्, स्वार्थे−अण्। वैश्वानरः कस्माद् विश्वान् नरान् नयतीति−निरु० ७।२१। सर्वनायकः पुरुषो यथा (उद्वीता) वी गतौ−क्त। उदयं गता ॥

    इस भाष्य को एडिट करें
    Top