Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 73
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आसुर्युष्णिक्
सूक्तम् - ब्रह्मगवी सूक्त
सूर्य॑ एनं दि॒वः प्र णु॑दतां॒ न्योषतु ॥
स्वर सहित पद पाठसूर्य॑: । ए॒न॒म् । दि॒व: । प्र । नु॒द॒ता॒म् । नि । ओ॒ष॒तु॒ ॥११.१२॥
स्वर रहित मन्त्र
सूर्य एनं दिवः प्र णुदतां न्योषतु ॥
स्वर रहित पद पाठसूर्य: । एनम् । दिव: । प्र । नुदताम् । नि । ओषतु ॥११.१२॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 73
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७२, ७३−(अग्निः) प्रत्यक्षः (एनम्) वेदविरोधिनम्। ब्रह्मज्यम् (क्रव्यात्) मांसभक्षकः। शवदाहकः (पृथिव्याः) पृथिवीलोकात् (नुदताम्) प्रेरयतु (उदोषतु) सर्वथा दहतु (वायुः) (अन्तरिक्षात्) मध्यलोकात् (महतः) विशालात् (वरिम्णः) विस्तारात् (सूर्यः) (एनम्) दुष्कारिणम् (दिवः) प्रकाशात् (प्रणुदताम्) प्रक्षिपतु (न्योषतु) नीचैर्दहतु ॥
इस भाष्य को एडिट करें