Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 57
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
आ॒दाय॑ जी॒तं जी॒ताय॑ लो॒केमुष्मि॒न्प्र य॑च्छसि ॥
स्वर सहित पद पाठआ॒ऽदाय॑ । जी॒तम् । जी॒ताय॑ । लो॒के । अ॒मुष्मि॑न् । प्र । य॒च्छ॒सि॒ ॥१०.११॥
स्वर रहित मन्त्र
आदाय जीतं जीताय लोकेमुष्मिन्प्र यच्छसि ॥
स्वर रहित पद पाठआऽदाय । जीतम् । जीताय । लोके । अमुष्मिन् । प्र । यच्छसि ॥१०.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 57
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५७−(आदाय) गृहीत्वा (जीतम्) ज्या वयोहानौ कर्तरि−क्त, तकारस्य नत्वाभावः। हानिकर्तारम् (जीताय) कर्मणि−क्त। हानिं गताय पुरुषाय (लोके) संसारे जन्मनि वा (अमुष्मिन्) परस्मिन् (प्र यच्छसि) ददासि ॥
इस भाष्य को एडिट करें