अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 17
उत्त्वा॒ द्यौरुत्पृ॑थि॒व्युत्प्र॒जाप॑तिरग्रभीत्। उत्त्वा॑ मृ॒त्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन् ॥
स्वर सहित पद पाठउत् । त्वा॒। द्यौ: । उत् । पृ॒थि॒वी । उत् । प्र॒जाऽप॑ति: । अ॒ग्र॒भी॒त् । उत् । त्वा॒ । मृ॒त्यो: । ओष॑धय: । सोम॑ऽराज्ञी: । अ॒पी॒प॒र॒न् ॥१.१७॥
स्वर रहित मन्त्र
उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्। उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥
स्वर रहित पद पाठउत् । त्वा। द्यौ: । उत् । पृथिवी । उत् । प्रजाऽपति: । अग्रभीत् । उत् । त्वा । मृत्यो: । ओषधय: । सोमऽराज्ञी: । अपीपरन् ॥१.१७॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(उत्) ऊर्ध्वम् (त्वा) त्वाम् (द्यौः) प्रकाशमानः सूर्यः (पृथिवी) (प्रजापतिः) प्रजापालको जगदीश्वरः (अग्रभीत्) गृहीतवान् (मृत्योः) मृत्युरूपदुःखात् (ओषधयः) अन्नादिपदार्थाः (सोमराज्ञीः) सोमोऽमृतं चन्द्रो वा राजा यासां ताः (अपीपरन्) पॄ पालनपूरणयोः-लुङ्। अपालयन् ॥
इस भाष्य को एडिट करें