अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - त्रिपदा विराड्गायत्री
सूक्तम् - दीर्घायु सूक्त
मा ते॒ मन॒स्तत्र॑ गा॒न्मा ति॒रो भू॒न्मा जी॒वेभ्यः॒ प्र म॑दो॒ मानु॑ गाः पि॒तॄन्। विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु त्वे॒ह ॥
स्वर सहित पद पाठमा । ते॒ । मन॑: । तत्र॑ । गा॒त् । मा । ति॒र: । भू॒त् । मा । जी॒वेभ्य॑: । प्र । म॒द॒: । मा । अनु॑ । गा॒: । पि॒तृ॒न् । विश्वे॑ । दे॒वा: । अ॒भि । र॒क्ष॒न्तु॒ । त्वा॒ । इ॒ह ॥१.७॥
स्वर रहित मन्त्र
मा ते मनस्तत्र गान्मा तिरो भून्मा जीवेभ्यः प्र मदो मानु गाः पितॄन्। विश्वे देवा अभि रक्षन्तु त्वेह ॥
स्वर रहित पद पाठमा । ते । मन: । तत्र । गात् । मा । तिर: । भूत् । मा । जीवेभ्य: । प्र । मद: । मा । अनु । गा: । पितृन् । विश्वे । देवा: । अभि । रक्षन्तु । त्वा । इह ॥१.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(ते) तव (मनः) (तत्र) तस्मिन् कुकर्मणि (मा गात्) मा गच्छेत् (मा तिरो भूत्) अन्तर्हितं विलीनं न भवेत् (जीवेभ्यः) प्राणिनामर्थाय (मा प्र मदः) प्रपूर्वो मदिरनवधाने-लुङ्, पुषादित्वादङ्। प्रमादं मा कुरु (पितॄन् अनु) हीने च। पा० १।४।८६। इत्यनुर्हीने कर्मप्रवचनीयः। पितृभ्यो मातापित्रादिविद्वद्भ्यो न्यूनः सन् (मा गाः) गमनं मा कुरु (विश्वे) सर्वे (देवाः) इन्द्रियाणि (अभि) सर्वतः (रक्षन्तु) (त्वा) त्वाम् (इह) अस्मिन् शरीरे ॥
इस भाष्य को एडिट करें