Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 9
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    श्या॒मश्च॑ त्वा॒ मा श॒बल॑श्च॒ प्रेषि॑तौ य॒मस्य॒ यौ प॑थि॒रक्षी॒ श्वानौ॑। अ॒र्वाङेहि॒ मा वि दी॑ध्यो॒ मात्र॑ तिष्ठः॒ परा॑ङ्मनाः ॥

    स्वर सहित पद पाठ

    श्या॒म: । च॒ । त्वा॒ । मा । श॒बल॑: । च॒ । प्रऽइ॑षितौ । य॒मस्य॑ । यौ । प॒थि॒रक्षी॒ इति॑ प॒थि॒ऽरक्षी॑ । श्वानौ॑ । अ॒वाङ् । आ । इ॒हि॒ । मा । वि । दी॒ध्य॒: । मा । अत्र॑ । ति॒ष्ठ॒: । परा॑क्ऽमना: ॥१.९॥


    स्वर रहित मन्त्र

    श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ। अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥

    स्वर रहित पद पाठ

    श्याम: । च । त्वा । मा । शबल: । च । प्रऽइषितौ । यमस्य । यौ । पथिरक्षी इति पथिऽरक्षी । श्वानौ । अवाङ् । आ । इहि । मा । वि । दीध्य: । मा । अत्र । तिष्ठ: । पराक्ऽमना: ॥१.९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 9

    टिप्पणीः - ९−(श्यामः) इषियुधीन्धिदसिश्याधूसूभ्यो मक्। उ० १।१४५। श्यैङ् गतौ-मक्। गमनशीलः। प्राणवायुः (च) (त्वा) (मा) निषेधे। त्यजतामिति शेषः (शबलः) शपेर्बश्च। उ० १।१०५। शप गतौ-कल, पस्य बः। गतिमान्। अपानवायुः (च) (प्रेषितौ)) प्रेरितौ। नियोजितौ (यमस्य) नियामकमनुष्यस्य (यौ) प्राणापानौ (पथिरक्षी) छन्दसि वनसनरक्षिमथाम्। पा० ३।२।२७। पथिन्+रक्ष पालने-इन्। मार्गरक्षकौ (श्वानौ) श्वन्नुक्षन्पूषन्० उ० १।१५९। टुओश्वि गतिवृद्ध्योः-कनिन्। कुक्कुरौ यथा (अर्वाङ्) अ० ३।२।३। अभिमुखः। समीपस्थः (एहि) आगच्छ (वि) विरुद्धम् (मा दीध्यः) दीधीङ् दीप्तिदेवनयोः-लेट्, अडागमः, परस्मैपदं छान्दसम्। देवनं क्रीडनं मा कार्षीः (अत्र) संसारे (मा तिष्ठः) गतिं निवृत्य मा वर्तस्व (पराङ्मनाः) उन्मनाः ॥

    इस भाष्य को एडिट करें
    Top