Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 10
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    अथो॒ सर्वं॒ श्वाप॑दं॒ मक्षि॑का तृप्यतु॒ क्रिमिः॑। पौरु॑षे॒येऽधि॒ कुण॑पे रदि॒ते अ॑र्बुदे॒ तव॑ ॥

    स्वर सहित पद पाठ

    अथो॒ इति॑ । सर्व॑म् । श्वाप॑दम् । मक्षि॑का । तृ॒प्य॒तु॒ । क्रिमि॑: । पौरु॑षेये । अधि॑ । कुण॑पे । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.१०॥


    स्वर रहित मन्त्र

    अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः। पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥

    स्वर रहित पद पाठ

    अथो इति । सर्वम् । श्वापदम् । मक्षिका । तृप्यतु । क्रिमि: । पौरुषेये । अधि । कुणपे । रदिते । अर्बुदे । तव ॥११.१०॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 10

    पदार्थ -

    १. (अथो) = [अपि च] और (सर्वम्) = सब (श्वापदम्) = [शुनः पदानीव पदानि यस्य-सा०] शृगाल, व्याघ्र आदि हिंस्रपशु (मक्षिका) = मांसनिषेविणी नीलमक्षिका तथा (क्रिमि:)  मांस के जीर्ण होने पर पैदा हो जानेवाले प्राणी-ये सब, हे (अर्बुदे) = शत्रुसंहारक सेनापते! (तव रदिते) = तेरा आक्रमण होने पर (पौरुषेये कुणपे अधि) = पुरुष-सम्बन्धी शव-शरीर पर (तृप्यन्तु) = तृप्त हों।

    भावार्थ -

    सेनापति द्वारा शत्रु का विनाश होने पर शत्रुओं के मृत-शरीरों को हिंस्र-पशु मक्षिका व कृमि खानेवाले बनें।

    इस भाष्य को एडिट करें
    Top