अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 16
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना पञ्चपदा विराडुपरिष्टाज्ज्योतिस्त्रिष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
ख॒डूरे॑ऽधिचङ्क्र॒मां खर्वि॑कां खर्ववा॒सिनी॑म्। य उ॑दा॒रा अ॒न्तर्हि॑ता गन्धर्वाप्स॒रस॑श्च॒ ये स॒र्पा इ॑तरज॒ना रक्षां॑सि ॥
स्वर सहित पद पाठख॒डूरे॑ । अ॒धि॒ऽच॒ङ्क॒माम् । खर्वि॑काम् । ख॒र्व॒ऽवा॒सिनी॑म् । ये । उ॒त्ऽआ॒रा: । अ॒न्त:ऽहि॑ता: । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । च॒ । ये । स॒र्पा: । इ॒त॒र॒ऽज॒ना: । रक्षां॑सि ॥११.१६॥
स्वर रहित मन्त्र
खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम्। य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये सर्पा इतरजना रक्षांसि ॥
स्वर रहित पद पाठखडूरे । अधिऽचङ्कमाम् । खर्विकाम् । खर्वऽवासिनीम् । ये । उत्ऽआरा: । अन्त:ऽहिता: । गन्धर्वऽअप्सरस: । च । ये । सर्पा: । इतरऽजना: । रक्षांसि ॥११.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 16
विषय - विविध मायावी प्रयोग
पदार्थ -
१. (खडूरे) = आकाश के दूरदेश में (अधि) = ऊपर (चक्रमाम्) = चक्रमणशील-इधर-उधर प्रादुर्भूत होती हुई (खर्विकाम्) = छोटी-छोटी (खर्ववासिनीम्) = कुछ चीखती-सी हुई[वासयते to scream] माया को तू शत्रुओं को दिखा। (ये) = जो (उदारा:) = विशाल योजनाएँ हैं, उन्हें शत्रुओं के लिए प्रदर्शित कर (च) = और (ये अन्तर्हिता:) = जो भीतर छिपे हुए (गन्धर्वाप्सरस:) = पृथिवी का धारण करनेवाले [गां धारयन्ति] व जलों में विचरनेवाले [अप्सु सरन्ति] (सर्पा:) = कुटिल चालवाले, (इतरजना:) = अन्य लोग हैं, (रक्षांसि) = राक्षसी वृत्तिवाले क्रूर लोग हैं, उन्हें तू शत्रुओं के लिए दिखला। २. (चतुर्दष्ट्रान् श्याबदतः कुम्भमुष्कान्) = चार-चार दाड़ोंवाले, काले-काले दाँतोवाले, घड़े के समान बड़े-बड़े अण्डकोशोंवाले (असृङ्मुखान्) = रुधिर लिप्त मुखोंवाले भंयकर रूपों को शत्रुओं को दिखा। (ये च) = और जो (स्वभ्यसा:) = स्वयं भयंकर (उभ्यसा:) = दूसरों में भय उत्पन्न करने में समर्थ हैं, उन्हें शत्रुओं को दिखा।
भावार्थ -
शत्रुओं को भयभीत करने के लिए विविध मायावी प्रयोगों का प्रदर्शन किया किया जाए |
इस भाष्य को एडिट करें