अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 20
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
तया॑र्बुदे॒ प्रणु॑त्ताना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम्। अ॒मित्रा॑णां॒ शची॒पति॒र्मामीषां॑ मोचि॒ कश्च॒न ॥
स्वर सहित पद पाठतया॑ । अ॒र्बु॒दे॒ । प्रऽनु॑त्तानाम् । इन्द्र॑: । ह॒न्तु॒ । वर॑म्ऽवरम् । अ॒मित्रा॑णाम् । श॒ची॒ऽपति॑: । मा । अ॒मीषा॑म् । मो॒चि॒ । क: । च॒न ॥११.२०॥
स्वर रहित मन्त्र
तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम्। अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥
स्वर रहित पद पाठतया । अर्बुदे । प्रऽनुत्तानाम् । इन्द्र: । हन्तु । वरम्ऽवरम् । अमित्राणाम् । शचीऽपति: । मा । अमीषाम् । मोचि । क: । चन ॥११.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 20
विषय - 'वरंवरम् हन्तु'
पदार्थ -
१.हे (अर्बदे) = शत्रुसंहारक सेनापते । (तया) = गतमन्त्र में वर्णित धूमशिखा व अग्निज्वाला से (प्रणुत्तानाम्) = रणांगण से दूर धकेले हुए (अमित्राणाम्) = शत्रुओं के (वरंवरम्) = श्रेष्ठ-श्रेष्ठ योद्धाओं को (हन्तु) = आप मार डालें। (शचीपतिः) = शक्ति का स्वामी (इन्द्रः) = शत्रुविद्रावक राजा शत्रुओं को मारे । (अमीषां कश्चन मा मोचि) = इनमें से कोई छूट न जाए।
भावार्थ -
शत्रुओं के प्रमुख व्यक्तियों को मार डाला जाए, विवशता में इनका सर्वोच्छेद ही ठीक है।
इस भाष्य को एडिट करें