अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 23
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
अर्बु॑दिश्च॒ त्रिष॑न्धिश्चा॒मित्रा॑न्नो॒ वि वि॑ध्यताम्। यथै॑षामिन्द्र वृत्रह॒न्हना॑म शचीपते॒ऽमित्रा॑णां सहस्र॒शः ॥
स्वर सहित पद पाठअर्बु॑दि: । च॒ । त्रिऽसं॑धि: । च॒ । अ॒मित्रा॑न् । न॒: । वि । वि॒ध्य॒ता॒म् । यथा॑ । ए॒षा॒म् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । हना॑म । श॒ची॒ऽप॒ते॒ । अ॒मित्रा॑णाम् । स॒ह॒स्र॒ऽश: ॥११.२३॥
स्वर रहित मन्त्र
अर्बुदिश्च त्रिषन्धिश्चामित्रान्नो वि विध्यताम्। यथैषामिन्द्र वृत्रहन्हनाम शचीपतेऽमित्राणां सहस्रशः ॥
स्वर रहित पद पाठअर्बुदि: । च । त्रिऽसंधि: । च । अमित्रान् । न: । वि । विध्यताम् । यथा । एषाम् । इन्द्र । वृत्रऽहन् । हनाम । शचीऽपते । अमित्राणाम् । सहस्रऽश: ॥११.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 23
विषय - अर्बुदि + त्रिषन्धिः च
पदार्थ -
१. (अर्बुदिः च) = शत्रुओं पर आक्रमण करनेवाला सेनापति (च) = और (त्रिषन्धिः) = तीनों 'जल, स्थल और वायु सेनाओं का अधिष्ठाता राजा (न: अमित्रान्) = हमारे शत्रुओं को (विविध्यताम्) = विद्ध करें। इसप्रकार इन्हें विद्ध करें कि हे (इन्द्र) = शत्रुओं के विद्रावक, (वृत्रहन्) = राष्ट्र को घेरनेवालों को नष्ट करनेवाले, (शचीपते) = शक्ति के स्वामिन् राजन्! (यथा) = जिससे (एषाम्) = इन (अमित्राणाम्) = शत्रुओं के (सहस्त्रश: हनाम) = हज़ारों को ही एक उद्योग से हम मारनेवाले हों।
भावार्थ -
शत्रुओं पर आक्रमण करनेवाला सेनापति तथा 'जल, स्थल व वायु सेनाओं का शासक राजा हमारे शत्रुओं को इसप्रकार विद्ध करें कि हज़ारों शत्रु एक ही उद्योग से नष्ट हो जाएँ।
इस भाष्य को एडिट करें