Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 3
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - परोष्णिक् सूक्तम् - शत्रुनिवारण सूक्त

    उत्ति॑ष्ठत॒मा र॑भेथामादानसंदा॒नाभ्या॑म्। अ॒मित्रा॑णां॒ सेना॑ अ॒भि ध॑त्तमर्बुदे ॥

    स्वर सहित पद पाठ

    उत् । ति॒ष्ठ॒त॒म् । आ । र॒भे॒था॒म् । आ॒दा॒न॒ऽसं॒दा॒नाभ्या॑म् । अ॒मित्रा॑णाम् । सेना॑: । अ॒भि । ध॒त्त॒म् । अ॒र्बु॒दे॒ ॥११.३॥


    स्वर रहित मन्त्र

    उत्तिष्ठतमा रभेथामादानसंदानाभ्याम्। अमित्राणां सेना अभि धत्तमर्बुदे ॥

    स्वर रहित पद पाठ

    उत् । तिष्ठतम् । आ । रभेथाम् । आदानऽसंदानाभ्याम् । अमित्राणाम् । सेना: । अभि । धत्तम् । अर्बुदे ॥११.३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 3

    पदार्थ -

    १. हे (अर्बुदे) = शत्रुसंहार करनेवाले सेनापते ! तथा (न्यर्बुदे) = [मन्त्र ४ से उद्धृत] निश्चय से शत्रु के प्रति जानेवाले सेनापते! आप (उत्तिष्ठतम्) = उठ खड़े होओ, (आरभेथाम्) = [राभस्य कार्योपक्रम:] शत्रुसंहार का कार्य प्रारम्भ करो॥ (आदान-संदानाभ्याम्) = [आदीयते अनेन, ग्रहणार्थ रज्जुयन्त्रम् आदानम्, सन्दीयते बध्यते अनेन सन्दानम्] आदान व सन्दानरूप रजुयन्त्रों से (अमित्राणाम्) = शत्रुओं की (सेना:) = सेनाओं को (अभिधत्तम्) = बाँध डालो।

    भावार्थ -

    मुख्य सेनापति [अर्बुदि] तथा अधीन सेनापति [न्यर्बुदि] मिलकर शत्रुसेनाओं को पाशरज्जु व बन्धनरज्जुओं से जकड़ डालें।

     

    इस भाष्य को एडिट करें
    Top