Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 5
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह। भ॒ञ्जन्न॒मित्रा॑णां॒ सेनां॑ भो॒गेभिः॒ परि॑ वारय ॥

    स्वर सहित पद पाठ

    उत् । ति॒ष्ठ॒ । त्वम् । दे॒व॒ऽज॒न॒ । अर्बु॑दे । सेन॑या । स॒ह । भ॒ञ्जन् । अ॒मित्रा॑णाम् । सेना॑म् । भो॒गेभि॑: । परि॑ । वा॒र॒य॒ ॥११.५॥


    स्वर रहित मन्त्र

    उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह। भञ्जन्नमित्राणां सेनां भोगेभिः परि वारय ॥

    स्वर रहित पद पाठ

    उत् । तिष्ठ । त्वम् । देवऽजन । अर्बुदे । सेनया । सह । भञ्जन् । अमित्राणाम् । सेनाम् । भोगेभि: । परि । वारय ॥११.५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 5

    पदार्थ -

    १. हे (देवजन) = शत्रु-विजिगीषु पुरुष! (अर्बुदे) = शत्रुसंहारक सेनापते! (त्वम्) = तू (सेनया सह) = सेना के साथ (उत्तिष्ठ) = उठ खड़ा हो। (अमित्राणाम्) = शत्रुओं की (सेनाम्) = सेना को (भञ्जन्) = आमर्दित करता हुआ-कुचलता हुआ (भोगेभिः परिवारय) = [भोग An army in column] व्यूह में स्थित सेनाओं के द्वारा घेर ले।

    भावार्थ -

    सेनापति शत्रुसेना को अपनी व्यूढ सेना के द्वारा घेर ले तथा उसका आमर्दन कर दे-उसे कुचल डाले।

    इस भाष्य को एडिट करें
    Top