अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 5
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह। भ॒ञ्जन्न॒मित्रा॑णां॒ सेनां॑ भो॒गेभिः॒ परि॑ वारय ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒ । त्वम् । दे॒व॒ऽज॒न॒ । अर्बु॑दे । सेन॑या । स॒ह । भ॒ञ्जन् । अ॒मित्रा॑णाम् । सेना॑म् । भो॒गेभि॑: । परि॑ । वा॒र॒य॒ ॥११.५॥
स्वर रहित मन्त्र
उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह। भञ्जन्नमित्राणां सेनां भोगेभिः परि वारय ॥
स्वर रहित पद पाठउत् । तिष्ठ । त्वम् । देवऽजन । अर्बुदे । सेनया । सह । भञ्जन् । अमित्राणाम् । सेनाम् । भोगेभि: । परि । वारय ॥११.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 5
विषय - भोगेभिः परिवारय
पदार्थ -
१. हे (देवजन) = शत्रु-विजिगीषु पुरुष! (अर्बुदे) = शत्रुसंहारक सेनापते! (त्वम्) = तू (सेनया सह) = सेना के साथ (उत्तिष्ठ) = उठ खड़ा हो। (अमित्राणाम्) = शत्रुओं की (सेनाम्) = सेना को (भञ्जन्) = आमर्दित करता हुआ-कुचलता हुआ (भोगेभिः परिवारय) = [भोग An army in column] व्यूह में स्थित सेनाओं के द्वारा घेर ले।
भावार्थ -
सेनापति शत्रुसेना को अपनी व्यूढ सेना के द्वारा घेर ले तथा उसका आमर्दन कर दे-उसे कुचल डाले।
इस भाष्य को एडिट करें