अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 18
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उद्वे॑पय॒ त्वम॑र्बुदे॒ऽमित्रा॑णाम॒मूः सिचः॑। जयां॑श्च जि॒ष्णुश्चा॒मित्राँ॒ जय॑ता॒मिन्द्र॑मेदिनौ ॥
स्वर सहित पद पाठउत् । वे॒प॒य॒ । त्वम् । अ॒र्बु॒दे॒ । अ॒मित्रा॑णाम् । अ॒मू: । सिच॑: । जय॑न् । च॒ । जि॒ष्णु: । च॒ । अ॒मित्रा॑न् । जय॑ताम् । इन्द्र॑ऽमेदिनौ ॥११.१८॥
स्वर रहित मन्त्र
उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः। जयांश्च जिष्णुश्चामित्राँ जयतामिन्द्रमेदिनौ ॥
स्वर रहित पद पाठउत् । वेपय । त्वम् । अर्बुदे । अमित्राणाम् । अमू: । सिच: । जयन् । च । जिष्णु: । च । अमित्रान् । जयताम् । इन्द्रऽमेदिनौ ॥११.१८॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 18
विषय - जयाँश्च जिष्णुश्च
पदार्थ -
१. हे (अर्बुदे) = शत्रुसंहारक सेनापते! (त्वम्) = तू (अमित्राणाम्) = शत्रुओं की (अमू: सिच:) = उन सेना-पंक्तियों को [सेना के प्रान्तभागों को] (उद्वेपय) = कम्पित कर दे। (जयान् च) = जीतता हुआ (च) = और (जिष्णुः) = जीतने के स्वभाववाला-ये दोनों (इन्द्रमेदिनौ) = प्रभु के साथ स्नेहवाले होते हुए (जयताम्) = विजय प्राप्त करें।
भावार्थ -
हमारे सेनापति शत्रुसैन्य को कम्पित करें। हमारे ये अर्बुदि और न्युर्बुदि राजा के साथ स्नेहवाले होते हुए सदा जीतते हुए हों, जीतने के स्वभाववाले हों। ये शत्रुओं को पराजित करें।
इस भाष्य को एडिट करें