अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 26
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
तेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। इ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम् ॥
स्वर सहित पद पाठतेषा॑म् । सर्वे॑षाम् । ईशा॑ना: । उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । इ॒मम् । स॒म्ऽग्रा॒मम् । स॒म्ऽजित्य॑ । य॒था॒ऽलो॒कम् । वि । ति॒ष्ठ॒ध्व॒म् ॥११.२६॥
स्वर रहित मन्त्र
तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम्। इमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥
स्वर रहित पद पाठतेषाम् । सर्वेषाम् । ईशाना: । उत् । तिष्ठत । सम् । नह्यध्वम् । मित्रा: । देवऽजना: । यूयम् । इमम् । सम्ऽग्रामम् । सम्ऽजित्य । यथाऽलोकम् । वि । तिष्ठध्वम् ॥११.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 26
विषय - मित्राः देवजनाः
पदार्थ -
१. (तेषाम्) = उन (सर्वेषाम्) = सब शत्रुओं के (ईशाना:) = शासक होने के हेतु से (उत्तिष्ठत) = उठो और (संनह्यध्वम्) = अपनी कमर कस लो-युद्ध के लिए सन्नद्ध हो जाओ। हे (मित्रा:) = हमारे साथ स्नेहवाले (देवजना:) = शत्रु विजिगीषावाले लोगो! (यूयम्) = तुम सब (इमं संग्राम संजित्य) = इस संग्राम को सम्यक् जीतकर (यथालोकम्) = अपने-अपने स्थान पर, नियत पदों पर (वितिष्ठध्वम्) = विशेषरूप से स्थित होओ।
भावार्थ -
हम सब मित्र व विजिगीषावाले होते हुए अपने शत्रुओं को परास्त करके ही दम लें। शत्रुविनाश के लिए आवश्यक है कि हम अपना सम्यक् परिपाक करें [प्रस्ज पाके], 'भृगु' बनें और अङ्ग-प्रत्यङ्ग में रसवाले-शक्तिसम्पन्न अङ्गिराः ' बनें। यह भृगु अंगिरा' ही अगले सूक्त का ऋषि है -
इस भाष्य को एडिट करें