Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 22
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - त्र्यवसाना सप्तपदा शक्वरी सूक्तम् - शत्रुनिवारण सूक्त

    ये च॒ धीरा॒ ये चाधी॑राः॒ परा॑ञ्चो बधि॒राश्च॒ ये। त॑म॒सा ये च॑ तूप॒रा अथो॑ बस्ताभिवा॒सिनः॑। सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥

    स्वर सहित पद पाठ

    ये । च॒ । धीरा॑: । ये । च॒ । अधी॑रा: । परा॑ञ्च: । ब॒धि॒रा: । च॒ । ये । त॒म॒सा: । ये । च॒ । तू॒प॒रा: । अथो॒ इति॑ । ब॒स्त॒ऽअ॒भि॒वा॒सिन॑:। सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.२२॥


    स्वर रहित मन्त्र

    ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये। तमसा ये च तूपरा अथो बस्ताभिवासिनः। सर्वांस्ताँ अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥

    स्वर रहित पद पाठ

    ये । च । धीरा: । ये । च । अधीरा: । पराञ्च: । बधिरा: । च । ये । तमसा: । ये । च । तूपरा: । अथो इति । बस्तऽअभिवासिन:। सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥११.२२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 22

    पदार्थ -

    १. (ये च धीरा:) = और जो धीर [धिया ईत इति धीरः]-समझदार हैं, परन्तु (ये अधीराः) = जो शत्रु पर आक्रमण के लिए अति अधीर [चञ्चल] हैं, (च) = और (ये) = जो (पराञ्चः) = परे-दूर तक गति करनेवाले हैं, (बधिराः च) = आक्रमण की अधीरता में रुकने की किसी भी बात को न सुननेवाले हैं, (तमसा:) = आक्रमण के विषय में किसी भी विघ्न को न सोचनेवाले तमोगुण प्रधान हैं, (ये च) = और जो (तूपरा:) = तोप के गोले के समान हिंसक हैं [तुप हिंसायाम्], (अथो) = और (बस्ताभिवासिन:) = [बस्त गतिहिंसायाचनेषु] सदा हिंसा में ही निवासवाले हैं, अर्थात् स्वभावत: क्रूर हैं, (सर्वान् तान्) = उन सबको, हे (अर्बुदे) = शत्रुसंहारक सेनापते! (त्वम्) = तू (अमिन्त्रेभ्यः दृशे) = कुरु-शत्रुओं के देखने के लिए कर (च) = और (उदारान् प्रदर्शय) = युद्ध की प्रकृष्ट आयोजनाओं को उनके लिए दिखा, जिससे वे शत्रु भयभीत होकर युद्ध की रुचि व उत्साह से रहित हो जाएँ।

    भावार्थ -

    शत्रु हमारे योद्धओं के उत्साह व युद्ध की विशाल आयोजनाओं को देखकर भयभीत हो उठे और युद्ध के उत्साह को छोड़ दें।

    इस भाष्य को एडिट करें
    Top