अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 2
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। संदृ॑ष्टा गु॒प्ता वः॑ सन्तु॒ या नो॑ मि॒त्राण्य॑र्बुदे ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । सम्ऽदृ॑ष्टा । गु॒प्ता । व॒: । स॒न्तु॒ । या । न॒: । मि॒त्राणि॑ । अ॒र्बु॒दे॒ ॥११.२॥
स्वर रहित मन्त्र
उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम्। संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥
स्वर रहित पद पाठउत् । तिष्ठत । सम् । नह्यध्वम् । मित्रा: । देवऽजना: । यूयम् । सम्ऽदृष्टा । गुप्ता । व: । सन्तु । या । न: । मित्राणि । अर्बुदे ॥११.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 2
विषय - उत्थान व सन्नाह
पदार्थ -
१. हे (मित्रा:) = [मिञ् प्रक्षेपणे] शत्रुओं का प्रक्षेपण करनेवाले (देवजना:) = [दिव् विजिगीषायाम्] विजय की कामनावाले लोगो! (यूयं उत्तिष्ठत) = आप सब उठ खड़े होओ, (संनहाध्वम्) = युद्ध के लिए संनद्ध हो जाओ। २. हे (अर्बुदे) = शत्रु का संहार करनेवाले सेनापते! (या नः मित्राणि) = जो भी हमारे मित्र शत्रुओं के विरोध में लड़ने के लिए आये हैं, वे व:-तुम सब देवजनों से [तृतीयार्थे षष्ठी] (संदृष्टा:) = सम्यक् निरीक्षित व (गुप्ताः सन्तु) = सुरक्षित हों।
भावार्थ -
मित्र, देवजन उद्यत होकर और सम्यक् सन्नद्ध होकर हमारे शत्रुओं से युद्ध करें। हमारे मित्रों का वे रक्षण करें।
इस भाष्य को एडिट करें